________________
श्रीकल्प
॥ ३८० ॥
ते वंदिऊण सिरसा थिरसत्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबुं गोअमगोत्तं नम॑सामि ॥९॥ मिउमद्दव संपन्नं उवउत्त नाणदंसणचरिते । थेरं च नंदिअंपि अ कासवगुक्तं पणिवयामि ॥१०॥ तत्तो अथिरचरितं उत्तमसम्मत्तसत्तसंजुत्त । देसिगणिखमासमणं माढरगुत्तं नम॑सामि ॥ ११ ॥ तत्तो अणुओगधरं धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो अ नाणदंसणचरित्ततवसुट्ठि गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोववेअं ॥ १३ ॥ सुत्तत्थरयण भरिए खमदममद्दवगुणेहिं संपन्ने । देवडिखमासमणे कासवगुत्ते पणिवयामि ॥ १४ ॥
'वंदामि फरगुमितं ' इत्यादि गाथाचतुर्दशकं । तत्र - आभिः गद्योक्तोऽर्थः पुनः पद्यैः सङ्गृहीतः इति न पौनरुवत्यशङ्कापि । ‘कुच्छं’ति कुत्सगोत्रं । 'गिम्हाणं' ति ग्रीष्मस्य प्रथममासे-चैत्रे, कालगयं'ति 'कालगतं, 'सुद्धस्स'ति शुक्लपक्षे | 'वरमुत्तमं 'ति वरा-श्रेष्ठा मा लक्ष्मीः तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चिद् । 'मिउमद्दवसंपन्नं'ति मृदुना-मधुरेण मार्दवेन - मानत्यागेन सम्पन्नम् । अथवा मृदुकं - करुणार्द्रहृदयम् अद्रवसम्पन्नं- नर्मणा असम्पन्नम् इति । इति स्थविरावली सम्पूर्णा । इति श्रीजैनशासन सौधस्तम्भायमान - महामहोपाध्यायश्रीधर्मसागरगणिवरविरचितायां कल्पकिरणावल्यां
अष्टमं व्याख्यानं समाप्तम् ।
wwwwwwwwww
Jain Educationmational
For Private & Personal Use Only
किरणा टीका व्या०
॥३८०
www.jbrary.org