Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
॥ ३८० ॥
ते वंदिऊण सिरसा थिरसत्तचरित्तणाणसंपन्नं । थेरं च अज्जजंबुं गोअमगोत्तं नम॑सामि ॥९॥ मिउमद्दव संपन्नं उवउत्त नाणदंसणचरिते । थेरं च नंदिअंपि अ कासवगुक्तं पणिवयामि ॥१०॥ तत्तो अथिरचरितं उत्तमसम्मत्तसत्तसंजुत्त । देसिगणिखमासमणं माढरगुत्तं नम॑सामि ॥ ११ ॥ तत्तो अणुओगधरं धीरं मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥ १२ ॥ तत्तो अ नाणदंसणचरित्ततवसुट्ठि गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोववेअं ॥ १३ ॥ सुत्तत्थरयण भरिए खमदममद्दवगुणेहिं संपन्ने । देवडिखमासमणे कासवगुत्ते पणिवयामि ॥ १४ ॥
'वंदामि फरगुमितं ' इत्यादि गाथाचतुर्दशकं । तत्र - आभिः गद्योक्तोऽर्थः पुनः पद्यैः सङ्गृहीतः इति न पौनरुवत्यशङ्कापि । ‘कुच्छं’ति कुत्सगोत्रं । 'गिम्हाणं' ति ग्रीष्मस्य प्रथममासे-चैत्रे, कालगयं'ति 'कालगतं, 'सुद्धस्स'ति शुक्लपक्षे | 'वरमुत्तमं 'ति वरा-श्रेष्ठा मा लक्ष्मीः तया उत्तमं छत्रं वहति-यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चिद् । 'मिउमद्दवसंपन्नं'ति मृदुना-मधुरेण मार्दवेन - मानत्यागेन सम्पन्नम् । अथवा मृदुकं - करुणार्द्रहृदयम् अद्रवसम्पन्नं- नर्मणा असम्पन्नम् इति । इति स्थविरावली सम्पूर्णा । इति श्रीजैनशासन सौधस्तम्भायमान - महामहोपाध्यायश्रीधर्मसागरगणिवरविरचितायां कल्पकिरणावल्यां
अष्टमं व्याख्यानं समाप्तम् ।
wwwwwwwwww
Jain Educationmational
For Private & Personal Use Only
किरणा टीका व्या०
॥३८०
www.jbrary.org

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458