Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
किरणावल टीका व्या04
॥३६४॥
DISSE
'तत्थ कुलं विन्नेयं एगायरियस्स संतति जाओ। दुण्हकुलाण मिहो पुण साविक्खाणं गणो होइ' ॥१॥ शाखास्तु-एकाऽऽचार्यसन्तती एव पुरुषविशेषाणं पृथक् पृथगन्धयाः। अथवा-विवक्षिताद्यपुरुषसन्ततिः शाखा । यथाअस्मदीया बैरनाम्ना वैरीशाखा । कुलानि तु-तत्तच्छिष्याणां पृथक पृथगन्वयाः। यथा-'चान्द्रकुलं नागेन्द्रकुलम् ' इत्यादि । < तद्यथा-स्थविरस्य आर्ययशोभद्रस्य तुङ्गिका यनगोत्रस्य इमो द्वौ स्थविरौ शिष्यौ > 'अहावच्चा" इति-'न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपडू वा पूर्वजाः तदपत्यम्' सदाचारिणश्च सुशिष्याः पूर्वजान् गुरून् नोभयत्राऽपि पातयन्ति प्रत्युत प्रभासयन्ति इति यथा-'अपत्या:' नियतश्चेत्रम् । अत एव 'अभिज्ञाता:-सर्वत्र ख्यातिभाजः' इत्यर्थः। <अभूताम् > <तद्यथा--स्थविरः आर्यभद्रबाहुः प्राचीनगोत्रः। स्थविरः आर्यसम्भूतविजयः माढरगोत्र:>
(थेरस्स णं अजभद्दबाहस्स पाईणसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिण्णाया हुत्था। तं०-थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जन्नदत्ते थेरे सोमदत्ते, कासवगोत्ते णं) <स्थविरस्य आर्यभद्रबाहोः प्राचीनगोत्रस्य इमे चत्वारः स्थविराः शिष्याः यथाऽपत्याः ख्यातिभाजः अभवन् । तं०-स्थविर गोदासः, स्थविरः अग्निदत्तः, स्थविरः यज्ञदत्तः, स्थविरः सोमदत्तः काश्यपगोत्र:> (थेरेहिंतो गोदासेहिंतो कासवगुत्तेहिंतो इत्थ गोदासे नाम गणे णिग्गए । तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंती । तं तामलित्तिया, कोडिरिसिया, पोंडवद्धणिया, दासीखब्बडिया) <स्थविरेभ्यः गोदासेभ्यः काश्यपगोत्रेभ्यः अत्र गोदासनामा गणः निर्गतः। तस्य इमाः चतस्रः शाखाः एवम् आख्यायन्ते । तद्यथा-ताम्रलिप्तिका, कोटिवर्षीका, पौण्डूवर्द्धनिका, दासीखर्बटिका>।
PASSASARA
can Educ
a
tional
For Private & Personal use only
woul
trary.org

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458