SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावल टीका व्या04 ॥३६४॥ DISSE 'तत्थ कुलं विन्नेयं एगायरियस्स संतति जाओ। दुण्हकुलाण मिहो पुण साविक्खाणं गणो होइ' ॥१॥ शाखास्तु-एकाऽऽचार्यसन्तती एव पुरुषविशेषाणं पृथक् पृथगन्धयाः। अथवा-विवक्षिताद्यपुरुषसन्ततिः शाखा । यथाअस्मदीया बैरनाम्ना वैरीशाखा । कुलानि तु-तत्तच्छिष्याणां पृथक पृथगन्वयाः। यथा-'चान्द्रकुलं नागेन्द्रकुलम् ' इत्यादि । < तद्यथा-स्थविरस्य आर्ययशोभद्रस्य तुङ्गिका यनगोत्रस्य इमो द्वौ स्थविरौ शिष्यौ > 'अहावच्चा" इति-'न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ अयशःपडू वा पूर्वजाः तदपत्यम्' सदाचारिणश्च सुशिष्याः पूर्वजान् गुरून् नोभयत्राऽपि पातयन्ति प्रत्युत प्रभासयन्ति इति यथा-'अपत्या:' नियतश्चेत्रम् । अत एव 'अभिज्ञाता:-सर्वत्र ख्यातिभाजः' इत्यर्थः। <अभूताम् > <तद्यथा--स्थविरः आर्यभद्रबाहुः प्राचीनगोत्रः। स्थविरः आर्यसम्भूतविजयः माढरगोत्र:> (थेरस्स णं अजभद्दबाहस्स पाईणसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिण्णाया हुत्था। तं०-थेरे गोदासे, थेरे अग्गिदत्ते, थेरे जन्नदत्ते थेरे सोमदत्ते, कासवगोत्ते णं) <स्थविरस्य आर्यभद्रबाहोः प्राचीनगोत्रस्य इमे चत्वारः स्थविराः शिष्याः यथाऽपत्याः ख्यातिभाजः अभवन् । तं०-स्थविर गोदासः, स्थविरः अग्निदत्तः, स्थविरः यज्ञदत्तः, स्थविरः सोमदत्तः काश्यपगोत्र:> (थेरेहिंतो गोदासेहिंतो कासवगुत्तेहिंतो इत्थ गोदासे नाम गणे णिग्गए । तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंती । तं तामलित्तिया, कोडिरिसिया, पोंडवद्धणिया, दासीखब्बडिया) <स्थविरेभ्यः गोदासेभ्यः काश्यपगोत्रेभ्यः अत्र गोदासनामा गणः निर्गतः। तस्य इमाः चतस्रः शाखाः एवम् आख्यायन्ते । तद्यथा-ताम्रलिप्तिका, कोटिवर्षीका, पौण्डूवर्द्धनिका, दासीखर्बटिका>। PASSASARA can Educ a tional For Private & Personal use only woul trary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy