________________
॥३६३॥
SAHARSAHARSASA
थेरे अज्जपोमिले, थेरे अज्जजपंते, थेरे अज्जतावसे १५) < स्थविरस्य आर्यवज्रसेनस्य उत्कौशिकगोत्रस्य शिष्याः चत्वारः स्थविरा:- स्थविरः आर्यनागिलः, स्थविरः आर्यपोमिलः, स्थविरः आर्यजयन्तः, स्थविरः आर्यतापसः > (थेराओ अज्जनाइलाओ अज्जनाइलासाहा णिग्गया; थेराओ अज्जपोमिलाओ अज्जपोमिलासाहा णिग्गया; थेराओ अज्जजयंताओ अज्जजयंतीसाहा णिग्गया थेराओ अज्जतावसाओ अज्जतावसीसाहा णिग्गया इति) < स्थविरतः आर्यनागिलतः आर्यनागिलाशाखा निर्गता। स्थविरतः आर्यपोमिलतः आर्यपोमिलाशाखा निर्गता । स्थविरतः आर्यनयन्ततः आर्यजयन्ती शाखा निर्गता । स्थविरतः आर्यतापसतः आर्यतापसीशाखा निर्गता इति > ॥६॥
अथ विस्तरवाचनया स्थविरावलीमाह
[वित्थरवायणाए पुण' इत्यादित: 'कासवगोत्ते पणिवयामि' इति पर्यन्तम] तत्र - (वित्थरवायणाए पुण अज्जजसभद्दाओ पुरओ थिरावली एवं विलोइज्जइ । तं०-थेरस्सणं अज्जजसभद्दस्स तुंगियायणगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हत्था। तं-थेरे अज्जभद्दबाह पाईणसगोत्ते, थेरे अजसंभूअविजए माढरसगोत्ते) < विस्तरपाचनया पुनः आर्ययशोभद्रतः पुरतः स्थविरावलिः एवं विलोक्यते- > अस्यां किल वाचनायां भूरिशो भेदा लेखकदोपहेतु का एवापसेयाः। ततत्स्थविराणां च शाखाः कुलानि च सम्प्रति नावसीयन्ते सज्ञान्तरतिरोहितानि वा भविष्यन्तीति । पाठविषय कनिर्गयं कर्तुमशक्यत्वेनाऽत्रतद्विद एवं प्रमाणम् । तत्र कुलम्-एकाचार्यसन्ततिः, गणस्तु-एकवाचनाचारमुनिसमुदायः । यदुक्तं
बलकाबला
Sain Educ
a
tional
For Privale & Personal use only
U www.anilibrary.org