________________
Hour
श्रीकल्प
किरणावल
टीका
॥३६२॥
व्या०८
अन्ये तु 'सुस्थित-सुप्रतिबुद्धौ' इति नाम । 'कोटिककाकन्दिको' इति बिरुदनायं विशेपणं। कोटिशः सूरिमन्त्रजापपरिज्ञानादिना कोटिकौ, काकन्यां नगयों सञ्जातत्वात् काकन्दिकौ, ततो विशेषणसमासः । त्रिषष्टिकारास्तु-'मुस्थितसुप्रतिबुद्ध' इत्येकमेव नामाऽऽमनन्ति । तदाशयं वृद्धा विदन्ति येन द्वित्वव्याघातः स्यात् । यदि परं मधुकैटभन्यायेन'सुस्थितेन सहचरितः सुप्रतिबुद्धः इति पक्षाश्रयणं । तत्र च पूज्यत्वादबहुवचनम् इति ॥
(थेराणं सुट्ठिय-सुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्यावच्चसगुत्ताणं अंतेवासी थेरे अजइंददिन्ने कोसियगोत्ते १०) < स्थविरयोः सुस्थित-सुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः शिष्यः स्थविरः आर्यइन्द्रदिन्नः कौशिकगोत्र:> (थेरस्स णं अजईददिन्नस्स कोसियगोत्तस्स अंतेवासी थेरे अजदिन्ने गोयमसगोत्ते ११) < स्थविरस्य आर्यइन्द्रदिन्नस्य कौशिकगोत्रस्य शिष्यः स्थविरः आर्यदिन्नः गौतमगोत्र:> (थेरस्स णं अजदिन्नस्स गोयमसगुत्तस्स अंतेवासी थेरे अजसीहगिरी जाईस्सरे कोसियगोत्ते १२) <स्थविरस्य आर्यदिन्नस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यसिंहगिरिः जातिस्मरः कौशिकगोत्र:> (थेरस्स णं अजसीहगिरिस्स जाइस्सरस्स कोसियगोत्तस्स अंतेवासी थेरे अज्जवइरे गोयमसगोत्ते १३) <स्थविरस्य आर्यसिंह गिरेः जातिस्मरस्य कौशिकगोत्रस्य शिष्यः स्थविर आर्यवज्रः गौतमगोत्र:> (थेरस्स णं अज्जवइरस्स गोयमसगोत्तस्स अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगोत्ते १४)< स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यवज्रसेनः उत्कौशिकगोत्र:> (थेरस्स णं अज्जवइरसेणस्स उक्कोसियगोत्तस्स अंतेवासी चत्तारि थेरा-थेरे अज्जनाइले,
URUGUGURER
॥३६२॥
(
Jain Educ
a
tional
For Private & Personal use only
wwaghelibrary.org