________________
॥ ३६५॥
હા
(थेरस्सणं अज संभूअविजयस्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिण्णाया हुस्था । तं. 'नंदणभद्दे थेरे उवणंदे तीसभद्द जसभद्दे । थेरे अ सुमिणभद्दे मणिभद्दे पुण्णभद्दे अ ॥ १ ॥ थेरे अ थूलभद्दे उज्जुमई जंबुनामधेज्जे अ । थेरे अ दीहभद्दे थेरे तह पंडुभद्दे अ' ॥ २ ॥ (थेरस्त णं अज्जसंभूअविजयस्स माढरसगोत्तस्स इमाओ सत्तअंतेवासीणीओ अहावच्चाओ अभिण्णायाओ हुत्था ।
तं० - जक्खा य जक्खदिन्ना भूआ तह होइ भूअदिन्ना य । सेणा वेणा रेणा भगिणीओ थूलभद्दस्स ॥ < स्थविरस्य आर्यसम्भूतविजयस्य माढरगोत्रस्य इमाः सप्त शिष्यिण्यः ( शिष्याः) यथापत्याः ख्यातिभाजः अभवन् । तद्यथा-यक्षा, यक्ष दिन्ना, भूता भूतदिन्ना । सेणा वेणा रेणा भगिन्यः स्थूलभद्रस्य > । [सेणा वेणा' इत्यादी क्वचित् 'सेणा ' स्थाने 'एणा' इत्यपि ] |
(थेरस्स णं अजथूलभद्दस्स गोयमसगोत्तस्स दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था । तं०-- थेरे अजमहागिरी एलाबच्च सगोत्ते, थेरे अज्जसुहत्थी वासिहसगोते ) <स्थविरस्य आर्यस्थूलभद्रस्य गौतमगोत्रस्य द्वौ स्थविरौ शिष्यौ यथापत्यौ रूपातिभाजी अभवताम् । तद्यथा - स्थविरः आर्यमहागिरिः एलापत्यगोत्रः, स्थविरः आर्यसुहस्तिः वाशिष्ठ गोत्र : > (थेरस्स णं अजमहागिरिस्स एलावच्चसगोत्तस्स इमे अड्ड थेरा अंतेवासी अभिण्णाया हुत्था । तं - थेरे उत्तरे, थेरे बलिस्सहे, थेरे धणड्ढे, थेरे सिरिड्ढे, थेरे नागे, थेरे कोडिन्ने,
Jain Education national
For Private & Personal Use Only
॥ ३६५॥
eliorary.org