SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका व्या०८ ॥३६६॥ ACESSE REGALOGOSTOSARIAGE थेरे नागमित्ते, थेरे छलए रोहगुत्ते कोसियगोत्ते णं) (थेरेहिंतो णं छलुएहिंतो रोहगुत्तेहिंतो कोसियगुत्तेहितो तत्थ णं तेरासिआ णिग्गया)< स्थविरेभ्यः षडुलूकेभ्यो रोहगुप्तेभ्यो कौशिकगोत्रेभ्यः तत्र त्रैराशिका निर्गता> 'छलए रोहगुत्ते' तिक-विवादावसरे द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः पट्पदार्थप्ररूपकत्वात पट । उलूकगोत्रोत्पन्नत्वेन उलूकः। उलूकत्वमेव व्यनक्ति-'कौशिक-उलूक' शब्दयोः नाऽर्थभिन्नत्वं, त्रैराशिका-'जीव-अजीवनोजीवाऽऽख्यराशित्रयप्ररूपिणः तच्छिप्पप्रशिष्याः । तदुत्पत्तिस्त्वेवम्-श्रीवीरात् पञ्चशतचतुश्चत्वारिंशत्तमे (५४४) वर्षे अन्तरञ्जिकायां पुया (भूतमहोद्यानस्थः) भूतगुहचैत्यस्थ श्रीगुप्ताचार्यशिष्यः रोहगुप्तः अन्यदा-'विद्यया उदरं स्फुटति' इति बद्धोदरपट्टः वृश्चिक-सर्प-मूपक-मृगी-वराही-काकी-शकुनिकारूपसप्तविद्याकुशल-'पोदृशाला'भिधपरिव्राजकप्रवादिवाद्यमानपटहं पस्पर्श। तदनु गुरुः पठितसिद्धतत्प्रतिपक्ष-'मयूरी-नकुली-बिडाली-व्यानी-सिंही-उलूकी-उलावकी' (श्येनीतिनाम्ना प्रसिद्धा) इति सप्तविद्याः, शेषोपद्रवे-'इदं त्वया भ्राम्य यथा अजेयो भवसि' इत्युक्त्वा अर्पि(चि)तरजोहरण च प्राप्य ताभिः विद्याभिः विजितेन (तजितेन) तेन-'सौख्याऽसौख्ये, नीचोच्चौ, मुक्तिसंसारौ, साराऽसारी, पुण्यपापे, शुभाऽशुभे, सम्पदाऽऽपदौ, जीवितमरणे, जीवाऽजीवौ' इत्यादि राशिद्वयकक्षाया कक्षीकृतायां तत्प्रतिभापराभवार्थम्-'देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा-स्त्रैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्रयः। त्रैगुण्यं पुरुषत्रयी त्रयमथो सन्ध्यादिकालत्रयं सन्ध्यानां त्रितयं वचस्वयमथाऽप्यस्त्रियः संस्मृताः ॥१॥ 'जीवाऽजीवनोजीव' इत्यादि राशित्रयं व्यवस्थाप्य तं विजित्य महामहःपूर्व पश्चादागत्य गुरूभ्यः सर्व स्ववृत्तान्तं SHEMERA ॥३६६॥ Jain Educati Denational For Private & Personal use only i dibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy