________________
॥३६७॥
SHUKLAGUEUEGORELESH
व्यज्ञपयत् । गुरूभिरू वे-'वत्स! वरं चक्रे, परं जीवाऽजीवनोनीव' इति राशित्रयव्यवस्थापनम् 'उत्सूत्रम्' इति तत्र गत्वा 'ददस्त मिथ्यादुष्कृतं' । ततः-कथं तथाविधपर्षदि स्वयं तथाप्रज्ञाप्य स्वयम् अप्रमाणयामि ?' इति सञ्जाताऽहङ्कारेण तेन न तथाचक्रे । ततः-षण्मासी यावद् राजसभायां वादमासूत्र्य कृत्तिकापणे-'जीवाऽजीवनोजीव'मार्गणादियुक्त्या चतुश्चत्वारिंशेन पृच्छाशतेन निर्लोठितः कथमपि स्वाग्रहमत्यजन् गुरूभिः क्रुधा खेलमात्रभस्मक्षेपेण शिरोगुण्डनपूर्व सङ्गबाह्यश्चक्रे । ततः-पष्टः निवः त्रैराशिकः । 'क्रमेण वैशेषिकदर्शनं प्रकटितम्' इति ॥
(थेरेहिंतो उत्तर-बलिस्सहेहिंतो तत्थ णं उत्तर-बलिस्सहे नामं गणे णिग्गए। तस्स णं इमाओ चत्तारि साहाओ एवमाहिति । तं०-कोसंविआ, सुत्तवत्तिया, कोडवाणी, चंदनागरी)
(थेरस्स णं अजसुहत्थिस्स वासिट्ठसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था। तं जहा-थेरे अजरोहणे, भदजसे, मेहगणि य कामिड्डी। सुट्टिय-सुप्पडिवुद्धे रक्खि अतह रोहगुत्ते अ॥१॥
इसिगुत्ते सिरिगुत्ते गणी य बंभे गणी य तह सोमे । दसदोय गणहरा खलु एए सीसा सुहथिस्स। <स्थविरस्य आर्य सुहस्तिनः वासिष्ठगोत्रस्य इमे द्वादश स्थविराः शिष्याः यथापत्या ख्यातिभान अभवन् । तद्यथा-> 'थेरे अजरोहण' इत्यादि-'आर्यरोहणः, भद्रयशाः, मेघः, कामद्धिः, सुस्थितः, सुप्रतिबुद्धः, रक्षितः, रोहगुप्तः, ऋषिगुप्तः, श्रीगुप्तः, ब्रह्मा, सोमः' इति द्वादश गणधारिणः सुहस्तिशिष्याः ॥५॥
(थेरेहिंतो अजरोहणेहिंतो कासवगुत्तहिंतो तत्थ णं उद्देहगणे नामं गणे णिग्गए । तस्सिमाओ चत्तारि
EARNAMAARAMMA
PH www.armedyorary:org
Jain Educationminternational
For Privale & Personal use only