________________
श्रीकल्प
किरणावर टीका व्या०.
॥३६८॥
CRORSCCC
HARASHTRA
साहाओ णिग्गयाओ, छच्च कुलाई एवमाहिज्जंति । से किं तं साहाओ? साहाओ एवमाहिज्जंति । तं०-उदुंबरिजिया, मासपूरिआ, मइपत्तिया, पन्नपत्तिया। सेतं साहाओ। से किं तं कुलाई ? एवमाहिज्जति । ___ तं०-पढमं च नागभूअं बीयं पुण सोमभूइ होइ । अह उल्लगच्छ तइअं चउत्थयं हत्थलिज्जं तु ॥१॥
पंचमगं नंदिज्ज छटुं पुण परिहासयं होइ । उद्देहगणस्सेए छच्च कुला हुंति नायव्वा ॥२॥)
(थेरेहिंतो णं सिरिगुत्तेहिंतो हारियसगोत्तहिंतो इत्थ णं चारणगणे नाम गणे णिग्गए। तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जति । से किं तं साहाओ? साहाओ एवमाहिज्जंति । तं जहा-हरिअमालागारी, संकासिआ, गवेधुआ, विजनागरी । से तं साहाओ। से किं तं कुलाई? कुलाई एवमाहिज्जति। तंजहा
पढमित्थ वत्थलिज्जं बीअं पुण पीइधम्मिश्र होइ । तइ पुण हालिज्जं च उत्थयं पूसमित्तिजं ॥१॥ पंचमगं मालिज्जं छटुं पुण अजवेडयं होइ। सत्तमगं कण्हसहं सत्तकुला चारणगणस्स ॥२॥
(धेरैहितो णं भद्दजसेहितो भारद्दाय[स]गुत्तेहिंतो एत्थ णं उडुवाडियगणे नामं गणे णिग्गए। तस्स णं इमाओ चत्तारि साहाओ, तिणि कुलाई एवमाहिति । से किं तं साहाओ? साहाओ एवमाहिति । तं जहा-'चंपिज्जिआ, भद्दिजिआ, काकंदिया, मेहलिज्जिा ' से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिति ।) तं जहा
ॐ
३६८
Jain Education
national
For Privale & Personal use only