Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 331
________________ का ॥३०७॥ RECARCIR-CHAUR तत्र-(जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छडीपक्खे णं)< यः सः वर्षाणां प्रथमः मासः द्वितीयः परः श्रावणशुक्ल: तस्य श्रावणशुक्लस्य षष्ठीतिथौ > (पुठवण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुआसुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नयरीए मज्झंमज्झेण निग्गच्छह, निग्गच्छित्ता)< पूर्वाह्नकालसमये उत्तरकुराऽभिधशिविकायां सदेवमनुजाऽसुस्या पर्षदा अनुगम्यमानम् अग्रभागे | यावत् द्वारवतीनगरीमध्येन निगच्छति, निर्गत्य > (जेणेव रेवयए उजाणे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ) < यत्रैव रैवतकम्' उद्यानं तत्रैव उपागच्छति, उपागत्य अशोकवरपादपस्य अधः शिविकां स्थिरीकारयति > (ठावित्ता सीयाओ पचोरुहइ, पचोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ) < कारयित्वा शिबिकातःप्रत्यवतरति, प्रत्यवतीर्य स्वयमेव आभरणमाल्यारङ्कारं उन्मुश्चति > (ओमुइत्ता) सयमेव पंचमुट्टियं लोयं करेइ) < अवतीर्य स्वयमेव पञ्चमौष्टिकं लोच करोति > (करित्ता छट्टणं भत्तणं अपाणएणं चित्तानक्वत्तेणं जोगमुवागएणं एग देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए) > कृत्वा षष्ठेन भक्तेन अपानकेन चित्राभिः चन्द्रयोगे सति, एक देवयं दिव्यवस्त्रविशेषम् आदाय, एकेन पुरुषसहस्त्रैः सार्ध, दुव्यतः भावतश्च मुण्डो भूत्वा गृहान्निष्क्रम्य अनगारितां-साधुतां प्रवजित:-- श्रमणीभूतः > ॥१५३।। 'अरहओ णं' इत्यादितः 'जाणमाणे पासमाणे विहरई' त्ति पर्यन्तम्] ॥३०७ Jain Educ a tional For Private & Personal use only Wirary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458