Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 367
________________ ॥३४३॥ REACADA ज्ञानिनाम् उत्कृष्टा आधिज्ञानिनां सम्पदभूत् > <श्रीऋषभस्य ३ विंशतिः सहस्राणि (२००००) केवलज्ञानिनाम् उत्कृष्टा केवलिसम्पदभूत > <श्रीऋषभस्य ३ विंशतिः सहस्राणि षट्शतानि च (२०६००) वैक्रियल ब्धिमताम् उत्कृष्टा सम्पदभूत् > <श्रीऋषभस्य ३ द्वादशसहस्राणि षट् शतानि पञ्चाशदधिकानि (१२६५०) विपुलमतीनां नृक्षेत्रव्यवस्थितानां सज्ञिपञ्चेन्द्रियाणां पर्याप्तानां मनोगतान् भावान् ज्ञायमानानाम् उत्कृष्टा विपुलमतीनां सम्पदभूत् > <श्रीऋषभस्य ३ द्वादशसहस्राणि पद शतानि पञ्चाशदधिकानि (१२६५०) वादिनाम् उत्कृष्टा वादिसम्पदभूत् > < श्रीऋपभस्य ३ विंशतिः अन्तेवासिसहस्राणि (२००००) सिद्धानि। चत्वारिंशद् आर्यिकासहस्राणि (४००००) सिद्धानि> < श्रीऋषभस्य ३ द्वाविंशतिः सहस्राणि नाशतानि (२२९००) अनुत्तरविमानेषु उत्पन्नानां गतिकल्याणी येषां यावत् आगमिष्यद् भद्राणाम् उत्कृष्टा अनुत्तरोपपातिकानां सम्पदभूत् > ॥२१३ थी २२५।। ['उसभस्स णं' इत्यादितः 'परियाए अंतमकासी' ति यावत ] तत्र-(उसभस्सणं ३ दुविहा अंतगडभूमी होत्था। तं जहा-जुगतकडभूमी य परियायंतकडभूमी य । जाव असंखिजाओ पुरिसजुगाओ जुगंतकडभूमी । अंतोमुहुत्तपरियाए अंतमकासी) <श्रीऋषभस्य ३ भवान्तकदमः द्विधाऽभवत् । तद्यथा-युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च । > तत्र-युगान्तकृभूमिः असङ्खयेयानि पुरुषयुगानि भगवतोऽन्वयक्रमे सिद्धानि। <'चतुर्दश लक्षा' इत्यादिक्रमः> । पर्यायान्तकृभूमिस्तु -भगवतः केवले समुत्पन्ने अन्तर्मुहर्तन मरुदेवास्वामिनी अन्तकृत्केवलीतां प्राप्ता ॥२२६॥ Jain Educa t ional For Privale & Personal use only B rary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458