Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीकल्प
किरणावली टोका व्या.८
॥३५८॥
%ARRI-CHHATIS
तां दिव्यरूपां चलचित्तः अजनि । तदनु तया नेपालदेशाऽऽनायितरत्नकम्बलं खाले क्षिप्त्वा प्रतिबोधितः सन्नागत्य उवाच
'स्थूलभद्रः स्थूलभद्रः स एकोऽखिलसाधुषु । युक्तं दुःकरदुःकरकारको गुरुणा जगे' ॥१॥ यतः-स्मरसिंहगुहागेहं दृष्टिदृष्टिविषाहिभूः । चित्रशाला कूपपट्टः कोशायाविष्वसौ स्थितः ॥
___ 'पुप्फफलाणं च रसं मुराण मंसाण महिलिआणं च । जाणता जे विरया ते दुक्करकारए वंदे ॥१॥ ___ कोशाऽपि तत्प्रतिबोधिता सती स्वकामिनं पुकार्पितैः बाणैः दूरस्थाऽऽम्रलुम्ब्यानयनगर्वितं रथकारं सर्पपराशिस्थसूच्यग्रपुष्पोपरि नृत्यन्ती प्राह'न दुक्करं अंबयलुम्बितोडनं न दुकरं सरिसवनच्चियाए । तं दुकरं तं च महाणुभावं जं सो मुणि पमयवर्णमि वुच्छो ॥१॥ कवयोऽपि-'गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः ।
हम्र्येऽतिरम्ये युवतिजनान्तिके, वशी स एकः शकटालनन्दनः ॥२॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धः, छिनो न खड्गाग्रगतप्रचारः। कृष्णाहिरन्ध्रेऽप्युपितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो ! यः॥३॥ वैश्या रागवती सदा तदनुगा एड्भी रसै जनं शुनं धाम मनोहरं वपुरहो ! नव्यो वयः सङ्गमः। कालोऽयं जलदाविलस्तदपि यः काम जिगायाऽऽदरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥४॥
ला॥३५८॥
Sain E
a
tional
For Private & Personal Use Only
bibrary.org

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458