SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टोका व्या.८ ॥३५८॥ %ARRI-CHHATIS तां दिव्यरूपां चलचित्तः अजनि । तदनु तया नेपालदेशाऽऽनायितरत्नकम्बलं खाले क्षिप्त्वा प्रतिबोधितः सन्नागत्य उवाच 'स्थूलभद्रः स्थूलभद्रः स एकोऽखिलसाधुषु । युक्तं दुःकरदुःकरकारको गुरुणा जगे' ॥१॥ यतः-स्मरसिंहगुहागेहं दृष्टिदृष्टिविषाहिभूः । चित्रशाला कूपपट्टः कोशायाविष्वसौ स्थितः ॥ ___ 'पुप्फफलाणं च रसं मुराण मंसाण महिलिआणं च । जाणता जे विरया ते दुक्करकारए वंदे ॥१॥ ___ कोशाऽपि तत्प्रतिबोधिता सती स्वकामिनं पुकार्पितैः बाणैः दूरस्थाऽऽम्रलुम्ब्यानयनगर्वितं रथकारं सर्पपराशिस्थसूच्यग्रपुष्पोपरि नृत्यन्ती प्राह'न दुक्करं अंबयलुम्बितोडनं न दुकरं सरिसवनच्चियाए । तं दुकरं तं च महाणुभावं जं सो मुणि पमयवर्णमि वुच्छो ॥१॥ कवयोऽपि-'गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः । हम्र्येऽतिरम्ये युवतिजनान्तिके, वशी स एकः शकटालनन्दनः ॥२॥ योऽग्नौ प्रविष्टोऽपि हि नैव दग्धः, छिनो न खड्गाग्रगतप्रचारः। कृष्णाहिरन्ध्रेऽप्युपितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो ! यः॥३॥ वैश्या रागवती सदा तदनुगा एड्भी रसै जनं शुनं धाम मनोहरं वपुरहो ! नव्यो वयः सङ्गमः। कालोऽयं जलदाविलस्तदपि यः काम जिगायाऽऽदरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥४॥ ला॥३५८॥ Sain E a tional For Private & Personal Use Only bibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy