Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 381
________________ ॥३५७॥ ८० सर्व ग्रहचारं ममादर्शयद्' इति । अन्यदा राज्ञः पुरो - लिखितकुण्डाल के वातप्रयोगात् पलार्द्ध टिमज्ञात्वा द्विपञ्चाशत्पलमानमत्स्यपातकथने, श्रीभद्रबाहुभिः तदन्ते पातः सार्दैकपञ्चाशत् पलमानं चाऽवादि । तथा अन्यदा तेन नृपनन्दनस्य शतवर्षाऽऽयुः वर्त्तने- 'एते न व्यवहारज्ञा' इति जैननिन्दायां च क्रियमाणायां, गुरुभिः - 'सप्तदिनैः विडालिकातः मृतिरूचे' । तदनु राजा पुरात् सर्वविडालिकाकर्षणेऽपि सप्तमदिने स्तन्यं पिवतो बालस्योपरि बिडालिकाकारवक्त्रार्गला पातेन मरणे, गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र प्रससार । ततः - कोपात् मृत्वा व्यन्तरीभूय अशिवोत्पादनादिना सङ्घमुपसर्गयन्, श्रीगुरूभिः 'उपसर्ग हर स्तोत्रं' कृत्वा न्यवारि । उक्तं च 'उवसग्गहरं थोतं काऊण जेण संघकल्लाणं । करुणापरेण विहियं स भद्रबाहु गुरु जयउ || १ || ( धेरस्स णं अजसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अजथूलभद्दे गोयमसगोत्ते ७) < स्थविरस्य आर्यसम्भूतविजयस्य माढरगोत्रस्य शिष्यः स्थविरः आर्यस्थूलभद्रः गौतमगोत्र : > 'अज्जथूलभद्दे' ति । पाटलीपुरे शकटालमन्त्रिपुत्रः श्रीस्थूलभद्र :- द्वादशवर्णाणि कोशागृहे स्थितः । वररुचिप्रयोगान्मृते च पितरि, नन्दराज्ञाssar मन्त्रमुद्रादानाय अभ्यर्थितः सन् पितृमृत्युं चित्ते विचिन्त्य स्वयं दीक्षामादत्त । पश्चाच्च श्री सम्भूतविजयान्तिके व्रतानि प्रतिपद्य, तदादेशपुरस्सरं कोशागृहे चतुर्मासकमस्थात् । तदन्ते बहुहावभावविधायिनीमपि तां प्रतिबोध्यः गुरुसमीपमागतः सन् तैः 'दुष्कर- दुष्करकारक' इति सङ्घसमक्षं प्रोचे । तद्वचसा पूर्वायाता सिंहगुहा ऽहिबिल-कूपकाष्टस्थायिनी मुनित्रयी दूना । तेषु सिंहगुहास्थायी मुनिः मत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतः । दृष्ट्वा च Jain Education nemnational For Private & Personal Use Only ॥ ३५७॥ helibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458