________________
॥३४३॥
REACADA
ज्ञानिनाम् उत्कृष्टा आधिज्ञानिनां सम्पदभूत् > <श्रीऋषभस्य ३ विंशतिः सहस्राणि (२००००) केवलज्ञानिनाम् उत्कृष्टा केवलिसम्पदभूत > <श्रीऋषभस्य ३ विंशतिः सहस्राणि षट्शतानि च (२०६००) वैक्रियल ब्धिमताम् उत्कृष्टा सम्पदभूत् > <श्रीऋषभस्य ३ द्वादशसहस्राणि षट् शतानि पञ्चाशदधिकानि (१२६५०) विपुलमतीनां नृक्षेत्रव्यवस्थितानां सज्ञिपञ्चेन्द्रियाणां पर्याप्तानां मनोगतान् भावान् ज्ञायमानानाम् उत्कृष्टा विपुलमतीनां सम्पदभूत् > <श्रीऋषभस्य ३ द्वादशसहस्राणि पद शतानि पञ्चाशदधिकानि (१२६५०) वादिनाम् उत्कृष्टा वादिसम्पदभूत् > < श्रीऋपभस्य ३ विंशतिः अन्तेवासिसहस्राणि (२००००) सिद्धानि। चत्वारिंशद् आर्यिकासहस्राणि (४००००) सिद्धानि> < श्रीऋषभस्य ३ द्वाविंशतिः सहस्राणि नाशतानि (२२९००) अनुत्तरविमानेषु उत्पन्नानां गतिकल्याणी येषां यावत् आगमिष्यद् भद्राणाम् उत्कृष्टा अनुत्तरोपपातिकानां सम्पदभूत् > ॥२१३ थी २२५।।
['उसभस्स णं' इत्यादितः 'परियाए अंतमकासी' ति यावत ]
तत्र-(उसभस्सणं ३ दुविहा अंतगडभूमी होत्था। तं जहा-जुगतकडभूमी य परियायंतकडभूमी य । जाव असंखिजाओ पुरिसजुगाओ जुगंतकडभूमी । अंतोमुहुत्तपरियाए अंतमकासी) <श्रीऋषभस्य ३ भवान्तकदमः द्विधाऽभवत् । तद्यथा-युगान्तकृभूमिः पर्यायान्तकृद्भूमिश्च । > तत्र-युगान्तकृभूमिः असङ्खयेयानि पुरुषयुगानि भगवतोऽन्वयक्रमे सिद्धानि। <'चतुर्दश लक्षा' इत्यादिक्रमः> । पर्यायान्तकृभूमिस्तु -भगवतः केवले समुत्पन्ने अन्तर्मुहर्तन मरुदेवास्वामिनी अन्तकृत्केवलीतां प्राप्ता ॥२२६॥
Jain Educa
t ional
For Privale & Personal use only
B
rary.org