SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प॥ ३४४ ॥ [ 'तेणं कालेणं' इत्यादितः 'सव्वदुक्खप्पहीणे' ति यावत् ] तत्र - (ते काणं तेणं समएणं उसके अरहा कोसलिए वीसं पुव्वसय सहस्साई कुमार वास मज्झे वसित्ताणं, तेवट्ठि पुत्रवसयसहस्साई रज्जवासमज्झे वसित्ता णं, तेसीइं पुच्वसय सहस्साई अगारवा समज्झे वसित्ता णं, एगं वाससहस्सं छउमत्थ परियाय पाउणत्ता, एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिया पाउणित्ता, संपुष्णं पुत्र्वसयसहस्सं सामन्नपरियागं पाउणित्ता, चउरासीइ पुण्यमय सहस्साई सच्चायं पालयित्ता, खीणे वेयणिजायुनामगोते ) < तस्मिन् काले तस्मिन् समये ऋषभोऽर्हन् कौशलिकः विंशतिः पूर्वशतसहस्राणि कुमारवासमध्ये उपित्वा, त्रिषष्टिं पूर्वशतसहस्राणि राज्यवासमध्ये उषित्वा त्र्यशीति पूर्वशतसहस्राणि अगारवासमध्ये उपत्वा, एक वर्षसहस्रं छद्मस्थपर्यायं पालयित्वा, एकं पूर्वशतसहस्रं वर्षसहस्रोनं केवलिपर्यायं पालयिला, सम्पूर्णम् एकं पूर्वलक्षं श्रामण्यपर्यायं पालयित्वा चतुरशीतिपूर्वशतसहस्राणि सर्वाऽऽयुः पालयित्वा, क्षयं गतानि वेदनीयाssयुर्नामगोत्राणि कर्माणि यस्य (इमी से ओसपिणीए सुसमदुस्समाए समाए बहुवइकंताए तिहिं वासेहिँ अद्धनवमेहि य मासेहिं सेसेहिं) तृतीयारके एकोननवतिपक्षाऽवशेषे । (जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले (९००) - तस्स णं माहबहुलस्स तेरसी पक्खे पणं) <यः सः हेमन्ततः तृतीयः मासः पञ्चमः पक्षः माघाऽसितपक्षः तस्य त्रयोदशी दिवसे (उपिं अट्ठावय सेलसिहरंसि दसहिँ अणगारसहस्सेहिं सद्धिं चउदसमे भत्तेणं अपाणएणं) उपरि अष्टापद शैलशिखरस्य चतुर्दशभक्तपरित्यागाद् - उपवासपटूकेन < अपानकेन दशभिरनगारसहस्रैः सार्द्धं भगवान् सिद्धः । Jain Education mational For Private & Personal Use Only किरणा टीक व्या ॥३४ rary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy