________________
॥३४५॥
बEARCREASISATERARMA
द (अभीइणा नक्खत्तेणं जोगमुवागएणं पुवाहकालसमयंसि संपलियंकनिसन्ने कालगए जाव सव्वदुक्खप्पत होणे) <अभिजिता नक्षत्रेण योगमुपागतेन चन्द्रेण पूर्वाह्नकालसमये सम्यक पर्यङ्कासनेन निषण्णः कालगतः यावत् सर्वदुःखप्रक्षीणः> ॥
"तं समयं च णं सकस्स देविंदस्स देवरनो आसणे चलिए । तए णं से सक्के देविंदे देवराया आसणं चलियं पासइ, पासिता ओहिं पउंजति, पउंजिता भगवं तित्थगरं ओहिणा आभोएति, आभोएत्ता एवं वयासी-'परिणिचुए खलु जंबुद्दीवे दीवे भारहे वासे उसहे अरहा कोसलिए' तं जीअमेअं तीअपच्चुप्पण्णमणागयाणं सकाणं देविंदाणं देवराईणं तित्थगराणं परिणिव्याणमहिमं करेत्तए । तं गच्छामि णं अहंपि भगवओ तित्थगरस्स परिणिव्वाणमहिमं करेमि त्तिकटु एवं वंदइ णमंसइ, वंदित्ता णमंसित्ता चउरासीईहिं सामाणियसाहस्सीहि, तायत्तीसाए तायत्तीसएहि, चउहिं लोगपालेहिं जाव चउहिं चउरासीईहिं आयरक्खदेवसाहस्सीहि अण्णेहिं बहुहिं सोहम्मकप्पवासीहि य वेमाणिएहिं देवेहिं देवीहि य सद्धि संपरिखुडे, ताए उकिट्टाए जाव तिरिअमसंखिज्जाणं दीवसमुदाणं मज्झं मज्झेणं जेणेव भगवओ तित्थकरस्स सरीरए तेणेव उवागच्छति उवागच्छित्ता विमणे णिराणंदे अंसुपुण्णणयणे तित्धगरसरीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेता णच्चासन्ने णातिदरे सुस्सूसमाणे जाव पज्जुवासइ । तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया उत्तरड्डलोगाहिबई अट्ठावीसविमाणसयसहस्साहिबई मूलपाणी वसभवाहणे मुरिंदे अश्यंबरवत्थधरे जाव विउलाई भोगभोगाइं मुंजमाणे विहरइ । तए णं तस्स ईसाणस्स देवरण्णो आसणे चलति । तए ण से ईसाणे जाव देवराया आसणं चलियं पासइ, पासित्ता ओहि पउंजति,
दा॥३४॥
Sain Edu
a ternational
For Privale & Personal use only
M
inelibrary.org