SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ||३४२॥ SRSAHARSA सहस्सा छच्च सया वेउब्धियाणं० उक्कोसिया वेउब्वियसंपया होत्था)॥(उसभस्स ३ बारससहस्स छच्चसया किरणावर टीका। पन्नासा विउलमईणं अड्राइज्जे सुदीवेसु दोसु य समुद्देसु सन्नीणं पचिंदियाणं पज्जत्तगाणं मणोगए भावे जाण-18 व्याः माणाणं उक्कोसिया विउलमईणं संपया होत्था)॥(उसभस्स णंबारस सहस्सा छच्च सया पन्नासा वाइणं उक्को. सिया वाइसंपया होत्या) ।। (उसभस्स णं ३ वीस अंतेवासि सहस्सा सिद्धा, चत्तालोसं अजियासाहस्सीओ सिद्धाओ) । (उसभस्स णं ३ यावीससहस्सा नवसया अणुत्तरोववाईणं गइकल्लाणाणं जाव० भद्दाणं उक्कोसिया अणुत्तरोववाइयाणं संपया होत्था)॥२१३-२१४-२१५-२१६-२२०-२२१-२२२-२२३-२२४-२२५।। <ऋषभस्य णमिति प्राग्वत् अर्हतः कौशलिकस्य चतुरशीतिः गणाः, चतुरशीतिः (८४) गणधरा अभवन् > <श्रीऋष-15 भस्य ३ ऋपभसेन प्रमुखाणि चतुरशीतिः श्रमणसहस्राणि (८४०००) उत्कृष्टा श्रमणसम्पदभवत् > <श्रीऋषभस्य ३ ब्राह्मी -सुन्दरी प्रमुखाणि त्रीणि आर्यिकाशतसहस्राणि-आर्यिकालक्षाः (३०००००) उत्कृष्टा आर्यिकासम्पदभूत > <श्रीऋषभस्य ३ श्रेयांसप्रमुखाणि त्रीणि श्रमणोपासकशतसहस्राणि पञ्च च सहस्राणि (३०५०००) श्रमणोपासकसम्पदभूत > <श्रीऋषभस्य ३ सुभद्राप्रमुखाणि पश्च श्रमणोपासिकाशतसहस्राणि चतुःपञ्चाशत्सहस्राधिकानि (५५४०००) उत्कृष्टा श्रमणोपासिकासम्पदभूत् > <श्रीऋषभस्य ३ अजिनानामपि जिनसन्निभानां यावत् चतुर्दश पूर्वधराणां चत्वारि सहस्राणि सप्तशतानि पञ्चाशदधिकानि (४७५०) उत्कृष्टा चतुर्दशपूर्विसम्पदभूत् > <श्रीऋषभस्य ३ नव सहस्राणि (९०००) अवधि- ॥३४२। कस्य च रशीतिः iणि 44 Jain Educa For Private & Personal use only wreterary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy