________________
॥३४॥
ज्ञानोत्पत्तिमाकर्ण्य तत्राऽऽगत्य प्रबजिताः । एवं देवादिकृतमहिमानं दृष्ट्वा मरीचिप्रमुखा बहवः कुमाराः प्रबजिताः।
यत:-'पंच य पुत्तसयाई भरहस्स य सत्तनत्तुअसयाई । सयराई पन्चइआ तंमि कुमारा समोसरणे'त्ति ॥१॥ भरतस्तु शक्रनिवारितस्वामिनीमरणशोको भगवन्तं वन्दित्वा स्वस्थानं गतः ॥२१२॥
['उसमस्स णं अरहओ कोसलिअस्स चउरासीईगणा' इत्यादितः 'जाव० भदाणं उक्कोसिया संपया होत्थ' | त्ति पर्यन्तं त्रयोदशसूत्री सुबोधैव]
तत्र-(ऋषभस्स णं अरहओ कोसलिअस्स चउरासीई गणा चउरासीई गणहरा होत्था) < सूत्रमिंद सुगमं> (उसमस्स णं अरहओ कोसलिस उसमसेणपामुक्खाणं चउरासीईओ समणसाहस्सीओ उक्कोसिया समणसंपया होत्था)॥ (उसमस्सणं ३ बंभीसुंदरीपामोक्खाणं अजियाणं तिणि सयसाहस्सीओ उक्कोसिया अजियासंपया होत्था)॥ (उसभस्स णं ३ सिजंसपामोक्खाणं समणोवालगाणं तिषिण सयसाहस्सीओ पंचसहस्सा उकोसिया समणोवासगाणं संपया होत्था) ॥ (उस भस्स णं ३ सुभद्दापामोक्खाणं समणोवासियाणं पंच सयसाहस्सीओ च उप्पन्नं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था)॥ (उस भस्स f३चत्तारि सहस्सा सत्तसया पन्नासाच उद्दसपुचीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया च उद्दसपुव्यिसंपया होत्था) ॥ (उसभस्स णं३ नव सहस्सा ओहिनाणीणं उक्कोसिया ओहिणाणी०संपया होत्था)॥ (उसभस्स णं३ वीसहस्सा केवल नाणीउकोसिया केवल नाणी संपया होत्था) ॥ (उसभस्स णं३ वीस
CAAAAAAACCESA
IC
॥३४१॥
Jain Educatie
Rational
For Privale & Personal use only
wwamirary.org