SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणाव । टीका व्या० ॥३४॥ कोटिशतभागेनाऽपि ऋद्धिः नास्ति । ततः सहर्षपुलकिताङ्गी हर्याश्रुनोराऽमृतपूरप्लावितमराभ्यां निर्मललोचनाभ्यां भगवतः छत्राऽति छत्रं पश्यन्ती, केचित्तु देशनागिरमपि श्रृण्वन्ती चिनयति-धिग मोहविकलान् जीयान् सर्वेऽपि प्राणिनः स्वार्थे स्निह्यन्ति' मोहात् मम चक्षुती अपि हीनतेजसी सञ्जाते । भरतं प्रत्यपि अहं सोपालभम भणामि-'यत् मम पुत्रं क्षुतड्बाधित शीतोष्णवर्षादिपीडासहं निरुपानहं यानवाहनादिरहितं निरशन निर्वसनं वनवासिनम् एकाकिनं गिरिकन्दरादिपु अटन्तं सन्मान्य आनय ?' । अयं पुनः ईदृशीमृद्धि प्राप्तो मनागपि मम नामापि न पृच्छति, मम दुःखं च न जानाति, सुखवार्ता-सन्देशमपि न प्रयच्छति । अहो ! अस्य वीतरागत्वं, नीरागे कः प्रतिवन्धः ? एवं सर्वत्र निर्ममत्वं गता शुभध्यानेन केवलज्ञानं प्राप्य | तत्क्षणमेव सिद्धा । ततः-'भरतक्षेत्रे प्रथम सिद्ध इति कृत्वा देवैः पूजा कृता, शरीरं पुनः क्षीरसमुद्रे क्षिप्तं । अत्र कविः 'सू नुर्युगादीशसमोन विश्वे भ्रान्वा क्षितौ येन शरत्सहस्रम् । यदर्जितं केवलरत्नमय्यं स्ने हात्तदैवार्यत मातुराशु ॥१॥ __मरुदेवासमा नाम्बा याऽगात्पूर्व किलेक्षितुम् । मुक्तिकन्या तनूजार्थ शैवमार्ग खिलं चिरात्' ॥२॥ अत्र कवेः प्रार्थनापि 'नो ददासि यदि तत्त्वधियं मे देहि मोहमपि तं जगदीश! । येन मोहितमतिर्मरुदेवा सन्मयं जगदपश्यदशेषम् ॥३॥ - भगवानपि समवसरणमध्यस्थितः सदेवमनुजायां पपदि धर्म कथयति । तत्र ऋषभसेनो नाम भरतपुत्रः पूर्वभवनिबद्धगणधरनामसत्ताकः सञ्जातसंवेगः प्रबजितो, ब्राहम्यपि, भरतः पुनः श्रावकः सञ्जातः, 'स्त्रीरत्नं भविष्यति' इति भरतेन निरुद्धा सुन्दर्यपि श्राविका सञ्जाता, इति चतुर्विधसङ्घस्थापना। ते च कच्छ-महाकच्छवर्जाः सर्वेऽपि तापसा भगवतो ॥३४॥ Jain Educa t ional For Private & Personal Use Only womvirary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy