________________
श्रीकल्प
॥२६८॥
SOCIA
अट्ठारसवि गणरायागो) < तस्यां रात्रौ> नव मल्लकिजातीयाःकाशीदेशस्य राजानः, नव लेच्छकिनातीयाः कोशलदेशस्य किरणार राजानः ते च कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजानः अष्टादश ये चेटकमहाराजस्य भगवन्मातुलस्य सामन्ताः
टीका
व्या० श्रूयन्ते । ते तस्याम् (अमावासाए पाराभो) अमावास्यायां पारं-पर्यन्तं भवस्य आभोगयति-पश्यति यः सः पाराऽऽभोगः-संसारसागरपारप्रापणप्रवणः तम् । अथवा-पारं-पर्यन्तं यावद आभोग:-विस्तारो यस्य सः पाराऽऽभोगःअष्टप्राहरिकः प्रभातं यावद् सम्पूर्ण इत्यर्थः । तं तथाविधं (पोसहोववासं पट्टविंसु) त्ति पौषधोपवासं प्रस्थापितवन्तःकृतवन्तः क्यचित् 'बाराभोए'त्ति पाठः तत्र-द्वारम् आभोग्यते-अवलोक्यते यैः ते द्वाराऽऽभोगाः-प्रदीपाः तान् कृतवन्तः] आहारत्यागपौषधरूपमुपवासं चाऽकार्युः इति च वृद्धव्याख्या । एतदर्थाऽनुपात्येव च उत्तरसूत्रं-(गए से भावुजोए 18 दव्वुज्जोयं करिस्सामो) गतः स भावोद्योतः-ज्ञानरूपः । ज्ञानज्ञानिनोः अभेदात् ज्ञानमयो भगवान् गत:-निर्वाणं । अत:'द्रव्योद्योतं-प्रदीपरूपं करिष्यामः' इति हेनोः तैः दीपाः प्रवर्तिताः। ततःप्रभृति दीपोत्सवः संवृनः । कार्तिकशुक्लप्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैः चक्रे । अतः तत्रापि जनप्रमोदः। नन्दीवर्धननरेन्द्रश्च भगवतोऽस्तं श्रुत्वा शोकाऽऽतः सन् सुदर्शनया भगिन्या सम्बोध्य सादरं स्ववेश्मनि द्वितीयायां भौजितः ततो 'भ्रातृ द्वितीया पर्वरूढिः ।।१२८॥
['जं रयणिं च णं' इत्यादितः 'जम्मनक्खत्त सकते' ति पर्यन्तम् ]
तत्र-(जं रयणिं च णं समणे भगवं महावीरे जाव सव्यदुक्खप्पहीणे) <(यस्यां रात्रौ श्रमणो भगवान् महावीरः यावत् सर्वदुःखप्रक्षीणः (तं रयणि च ण) <तस्यां रात्रौ> (खुद्दार भासरासी नाम महग्गहे)
दि ॥२६८
Jain Educa
t HOLI
ional
For Privale & Personal Use Only
wa
l iorary.org