SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ॥२६९॥ LOGER क्षुद्रात्पा-करसभावः भस्मराशि:-त्रिंशत्तमो महाग्रहः । ग्रहनामानि चैवम्-'अङ्गारकः विकालकः लोहिताक्षः शनैश्चरः आधुनिकः प्राधुनिकः कण कणकः कणकणकः कणवितानकः कणसन्तानकः सोमः सहितः अश्वासनः कार्योपगः कबुरकः अजकरकः दुन्दुभकः शङ्खः शङ्गनाभः शङ्खवर्णाभः कंस: कंसनाभः कंसवर्णाभः नीला नीलाभासः रूपी रूपावभासः भस्म भस्मराशिः तिलः तिलपुष्पवर्णः दकः दकवर्णः कायः आन्ध्यः इन्द्राग्निः धूमकेतुः हरिः पिङ्गलः बुधः शुक्रः बृहस्पतिः राहुः आस्तिः माणवक: कामस्पर्शः धुरः प्रमुखः विकटः विसन्धि कल्पः प्रकल्पः जाल: अरुणः अग्निः कालः महाकाल: स्वस्तिकः सौवस्तिका वर्द्धमानका प्रलम्ब: नित्यालोकः नित्योद्योतः स्वयंप्रभः अबभासः श्रेयस्करः क्षेमङ्करः आभङ्करः प्रभङ्करः अरजा विरजा अशोकः वीतशोकः विततः विवस्त्रः विशाल: शालः सुव्रतः अनिवृत्तिः एकजटी द्विजटी करः करिकः राजा अगल: पुष्पः भावः केतुः' इति अधाशीतिः ग्रहाः । तत्र भस्मराशिः एकनक्षत्रे (दोवाससहस्सठिइ) द्विवर्षसहस्रस्थितिकः । यतु-'द्विवर्षसहस्रस्थितिः एकराशौ एतावन्तं कालम् अवस्थानाद्' इति सन्देहविषौषध्यामुक्तं तदसङ्गतं-'जाव जम्मनक्खत्ताओ वक्ते भविस्सइ'त्ति अग्रेतनसूत्रेण सह विरोधात् । तस्माद 'एकराशौ पश्चचत्वारिंशद्वर्षशतस्थितिकः' इति बोध्यम् । (समणस्स भगवओ महाबोरस्स जम्मनक्षत्तं संकंते) <श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं सक्रान्तः> ॥१२९।। ['जष्पभिई' इत्यादितः 'पूआसकारे पवत्तइत्ति पर्यन्तम् ] तथा-['जया णं' इत्यादितः 'भविस्सइति पर्यन्तम् ] -5555 ॥२६९। JainEducationीय For Private & Personal use only INDrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy