SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका व्या० १२७०॥ तत्र-(जप्पभिई च णं से खुद्दाए भासरासी नाम महग्गहे दोवाससहस्सठिइ समणस्स भगवओ महाबोरस्स जम्मनक्खत्तं संकंते) <यदादितः सः क्षुद्रात्मा भस्मराशिः नाम महाग्रहः द्विवर्षसहस्रस्थितिकः श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्र सक्रान्तः> (तप्पभिई च णं समणाणं निग्गंथाणं निग्गंधीण य नो उदिए उदिए पूआसकारे पवत्तई) ततःप्रभृति श्रमणानां निग्रन्थानां निर्ग्रन्थीनां च उदितः उदितः-स्फीतः स्फीतः पूजा-अभ्युत्थानादिभिः सत्कार:-वस्त्रादिभिः न प्रवर्तते । (जया णं खुदाए जाव जम्मनक्खत्ताओ वइकंते भविस्सइ) <क्षुद्रात्मा यावत् > भस्मराशौ जन्मनक्षत्राद अतिक्रान्ते च (तया णं समणाणं निग्गंथाणं निग्गंधीण य उदिए उदिए पूआसकारे भविस्सइ) < तदादितः श्रमणानां निर्ग्रन्थानां निग्रन्थीनां च उदितोदितः> पूजासत्कारौ भविष्यत इति सूत्रद्वयेन सम्बन्धः । अत एव इन्द्रेण विज्ञप्तः-'स्वामी! यत् क्षणं अवस्थाय जन्मभे सङ्क्रामतो भस्मकस्य मुखं विफलय । प्रभो! येन त्वाय मोक्ष गते अप्रभविष्णुः असौ महाग्रहः, पश्चात् त्वदीयतीर्थस्य बाधाकारी न स्यात् ।' ताः प्रभुणा उक्तम्-'न खलु त्रुटितमायुः सन्धातुं जिनेन्द्रैरपि पार्यते' ततः अवश्यभाविनी तीर्थबाधा । कलिकनि च कुनृपे पडशीतिवर्षाऽऽयुषि सङ्कोपप्लवकारिणि भवता निग्रहिते, मजन्मनक्षत्राद्भस्मराशिग्रहे व्यतिक्रान्ते कल्किपुत्रधर्मदत्तराज्यादारभ्य भविता श्रमण सङ्घस्य पूजासत्कारः। स चैवम्-यतः प्रायः प्रवचनपीडामुत्पादयितुं पूजाद्यपहर्तुं च कुप्रभव एवं प्रभविष्णवः ते च धर्मदत्तराज्याद् आपश्चमारकं प्रायोऽसम्भविनः । उक्तं च श्रीहेमाचार्यैः श्रीवीरचरित्रे (त्रि० ५० १० स० १३) ॥२७॥ Jain Educa t ional For Private & Personal Use Only 2 ary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy