________________
॥२६७॥
BABASAHASRAEASIES
तमगसिअ ससि च नहं विज्झायपईवं च, निसि भवणं । भरहमिणं गयसोहं, जायमणाहं च पहु ! अज ॥" तथा-हा हा वीर ! किं कृतं ? यदीदृशेऽवसरे अहं दूरीकृतः किं मांडकं मण्डयित्वा बालकवत् तबाऽश्चलेऽलगिष्यम् ?, किं केवलभागम् अमार्गयिष्यम् ? किं त्वयि कृत्रिममना अभवम् ?, किं मुक्ती सङ्कीर्णम् ?, किं तव अणक्खरकारकः अभवम् ?, किं वा तव भारोऽभवम् ?, हा वीर ! कथं विस्मारितः ?, अहं कस्याऽग्रे सन्देहान् प्रक्ष्ये ?, हा वीर ! विरहं कुर्वाणेन महान् विरामः कृतः, कस्याऽग्रे कथयामि ? वीर ! वीर ! इति वी....वी...तस्य लग्नाऽभवन् । हुं हुं ज्ञातं-'वीतरागा निस्नेहा | भवन्ति' धिङ्माम् , येन निर्वाणसमये श्रुतोपयोगोऽपि न ददे, धिग्र ममैकपाक्षिकं स्नेहम् । अलं स्ते हेन-'एकोऽस्मि, नाऽस्ति कश्चन मम' एवं सम्यक साम्यं भावयतः तस्य केवलमुत्पेदे।
___"मुक्खमग्गपवनाणं, सिणेहो वज्जसिंखला । वीरे जीवंतओ जाओ, गोअमो जं न केवली ॥" प्रातः इन्द्राद्यैःमहिमा कृतः-"अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाऽभूत् , चित्रं श्रीगौतमप्रभोः॥"
द्वादशवर्षाणि केवलिपर्यायं परिपाल्य 'दीर्घाऽऽयुः' इति कृत्वा सुधर्मस्वामिनो गणं समर्प्य मोक्षं ययौ। सुधर्मस्वामिनोऽपि पश्चात् केवलोत्पत्तिः । सोऽपि अष्टौ वर्षाणि केवलितया विहृत्य आर्य जम्बूस्वामिनो गणं समर्प्य सिद्धिं गतः ॥१२७॥
['ज रयणिं च णं' इत्यादितो 'दव्वुजोयं करिस्सामोति पर्यन्तम् ।।
तत्र-(जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सम्वदुक्खप्पहीणे) < यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः> (तं रयणिं च णं नव मल्लई नव लेच्छई कासीकोसलगा
M
NAACCORECACAAAAAAA
॥२६७॥
Jain Educatiemational
For Privale & Personal use only
Arimelibrary.org