SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टीका व्या०६ ॥२६६॥ REAAAAAAAAA% (ज रयणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे) < यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः > (सा ण रयणी बहहिं देवेहिं देवीहि य ओवयमाणेहिं उप्पयमाणेहि य) < सा रात्रिः बहुभिर्देवैः देवी भिश्च अवतरद्भिः उत्पतद्भिः > (उम्पिजलगमाणभूया कहकहगभूया आविहोत्था) < अत्याकुलेव अव्यक्ताक्षरकोलाहलमयीव जाता > ||१२६॥ ['जं रयणिं च णं' इत्यादितः केवलवरनाणदंसणे समुप्पण्णे' त्ति पर्यन्तम् ] तत्र-(जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे) < यस्यां रात्रौ श्रमणो भगवान् महावीर: कालगतः यावत् सर्वदुःखप्रक्षीणः > (तं रणिं च णं जिस्स) तस्यां रात्रौ> जेष्ठस्य अन्तेवासिनः ज्ञानदर्शने समुत्पन्ने इति योज्यम् । (गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स) गोत्रेण गौतमस्य नाम्ना इन्द्रभूते: <साधोः अन्तेवासिनः > (नायए पिज बंधणे बुच्छिन्ने) ज्ञातजे-श्रीमहावीरविषये स्नेहबन्धने व्यवच्छिन्ने-त्रुटिते सति (अर्णते अणुत्तरे) <अनन्ते सर्वोत्कृष्टे > (जाव केवल वरनाणदंसणे समुप्पन्ने) < केवलं केवलवरज्ञानदर्शने> उत्पन्नम् । तदुत्पत्तिव्यतिकरस्त्वेवम्-'स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय क्यापि ग्रामे स्वामिना प्रेषितः । तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्ता वाहत इव शून्यः क्षण तस्थौ, बमाण च - "पसरइ मिच्छत्ततम गज्जति कुतित्थ कोसिआ अन्ज । दुभिक्खडमरवेराई निसिअरा हुंति सप्पसरा ।। अत्यमिए जह सूरे, मउलेइ तुमंमि संघ कमलवणं । उल्लसइ कुमयतारा-निअरो बिहु अन्ज जिण ! वीर ! ॥ CARRACTECRECACK ॥२६६॥ Jain Educati mational For Private & Personal use only M ilibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy