________________
॥२६५॥ "उत्तमा सुन झत्रा एलापत्या यशोधरा सोमनसा श्रीसम्मूता विजया वैजयन्ती जयन्ती अपराजिता इच्छा समाहारा तेजा
अतितेजा देवानन्दा च" । इति पञ्चदश रात्रिनामानि । 'निऋतिः' इत्यपि उच्यते ।
(अच्चे लवे, मुहत्ते पाण, थोवे सिद्धे, नागे करणे) यस्मिन् लवे भगवान् सिद्धः स लवः-अर्चाऽऽख्यः । स च प्राणापान:-मुहत्तों नाम । स च स्तोकः सिद्धनामा । करणं नागाऽऽख्यं शकुन्यादिषु तृतीयम् अमावास्योत्तरार्द्धभावि ।
(सव्वट्ठसिद्ध मुहुत्ते) स च मुहर्तः सर्वार्थसिद्धनामा । यतः-"रुद्रः श्रेयान् मित्रं वायुः सुपिता अभिचन्द्रः माहेन्द्रः बलवान् ब्रह्मा बहुसत्यः ईशानः त्वष्टा भावितात्मा वैश्रवणः वारुणः आनन्दः बिजयः विजयसेनः प्राजापत्यः उपशम: गन्धर्वः अग्निवेश्यः शतवृषभः आतपवान् अर्थवान् ऋणवान् भौमः वृषभः सर्वाऽर्थसिद्धः राक्षसश्च" । इति त्रिंशन्मुहर्तनामानि ।। [शेष सुगमं] (साइणा नक्खत्तेणं जोगमुवागएणं कालगए वइकंते जाव सब्वदुक्खप्पहीणे) < स्वातिनक्षत्रेण सह चन्द्रे योगमुपागते सति कालाद् गतः व्यतिक्रान्तः संसारात् यावत् सर्वदुःखप्रक्षीणः॥१२४॥
['जंच रयणिं च ' इत्यादितः 'उज्जोविया आविहोत्थ' त्ति पर्यन्तं सुगमम् ]
(जं रयणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे< यस्यां रात्रौ श्रमणो भगवान् UMII महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः (सा णं रयणी बहहिं देवेहिं देवीहि य ओवयमाणे उप्पयमाणेहि य क.कि. २३ उज्जोविया आविहोत्था) < सा रात्रिः बहुभिः देवैः देवीभिश्च अवतरद्भिः उत्पतद्भिः कृतोद्योता अभवत् ॥१२५॥
['जं रयणिं च णं' इत्यादितः 'कहकहगभूया आविहोत्थ' त्ति पर्यन्तं प्राग्व्याख्यातम् ]
MARHTERACTEGRATIOAADARA
॥२६५॥
Sain Education n
ational
For Private & Personal use only