SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२६४॥ जाकिरणावर ज्ञः (मुत्ते) मुक्त:-भवोपग्राहिकर्मा शेभ्यः (अंतगडे) अन्तकुन्-सर्वदुःखानां (परिनिबुडे) परिनिर्वृतः-कर्मकृतसकलस टीका न्तापविरहात् । किमुक्तं भवति? इत्याह-(सव्वदुक्खप्पहीणे) सर्वाणि दुःखानि-शारीरमानसानि प्रहोणानि यस्य स तथा इति ॥ व्या०६ (चंदे नाम से दोच्चे संवच्छरे) इत्यादि । युगे हि पञ्च संवत्सराः। तत्र तृतीयः पञ्चमश्चाऽभिवद्धिताख्यः शेषाः त्रयः चन्द्राऽऽख्याः। यदागमः___ "चंदे चंदे अभिव ड्डिए अचंदे अभिवड्दिए चेव । पंचसहियं जुगमाणं पण्णत्तं वीअरागेहि" || (जोति० गा० ४९) स च द्वितीयः चन्द्रसंवत्सरः । तस्य प्रमाणं त्रीणि शतानि चतुःपञ्चाशद् अधिकानि अहोरात्राणि द्वादश च पष्ठिभागा दिवसस्य (३५४-१२/६०)। (पीइवद्धणे मासे) कार्तिकस्य हि 'प्रीतिवद्धन' इति नाम । यतः "अभिनन्दनः सुप्रतिष्ठः विजयः प्रीतिवर्द्धनः श्रेयान् शिशिरः, शोभन: हिमवान् वसन्तः कुसुमसम्भवः निदाघः बनविरोधी च" । इति श्रावणादि द्वादश मासनामानि ।। (नंदीवद्धणे पक्खे अग्गिवेसे नाम से दिवसे 'उवसमित्ति' पवुच्चई)" । नन्दीवईनपक्षः। < अग्निवेश्म > | तदिनस्य नाम । त्तिशब्दः अलङ्कारे 'उपशम' इत्यपि नाम इत्यर्थः। यतः- "पूर्वाऽङ्गनामा सिद्धमनोरम: मनोहर: यशोभद्रः यशोधरः सर्वकामसमृद्धः इन्द्रः मूर्दाऽभिषिक्तः सोमनसः धनञ्जयः अर्थसिद्धः अभिजातः अत्याशन: शतञ्जयः अग्निवेश्म" इति पञ्चदश दिननामानि । ॥२६४। (देवानंदा नाम सा रयणो 'निरतित्ति पवुच्चई) देवानन्दा नाम सा-अमावास्या रजनी। यतः BREASTARATHISARS Jain Education national For Private & Personal use only womagelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy