________________
श्रीकल्प
॥२६४॥
जाकिरणावर ज्ञः (मुत्ते) मुक्त:-भवोपग्राहिकर्मा शेभ्यः (अंतगडे) अन्तकुन्-सर्वदुःखानां (परिनिबुडे) परिनिर्वृतः-कर्मकृतसकलस
टीका न्तापविरहात् । किमुक्तं भवति? इत्याह-(सव्वदुक्खप्पहीणे) सर्वाणि दुःखानि-शारीरमानसानि प्रहोणानि यस्य स तथा इति ॥
व्या०६ (चंदे नाम से दोच्चे संवच्छरे) इत्यादि । युगे हि पञ्च संवत्सराः। तत्र तृतीयः पञ्चमश्चाऽभिवद्धिताख्यः शेषाः त्रयः चन्द्राऽऽख्याः। यदागमः___ "चंदे चंदे अभिव ड्डिए अचंदे अभिवड्दिए चेव । पंचसहियं जुगमाणं पण्णत्तं वीअरागेहि" || (जोति० गा० ४९)
स च द्वितीयः चन्द्रसंवत्सरः । तस्य प्रमाणं त्रीणि शतानि चतुःपञ्चाशद् अधिकानि अहोरात्राणि द्वादश च पष्ठिभागा दिवसस्य (३५४-१२/६०)।
(पीइवद्धणे मासे) कार्तिकस्य हि 'प्रीतिवद्धन' इति नाम । यतः "अभिनन्दनः सुप्रतिष्ठः विजयः प्रीतिवर्द्धनः श्रेयान् शिशिरः, शोभन: हिमवान् वसन्तः कुसुमसम्भवः निदाघः बनविरोधी च" । इति श्रावणादि द्वादश मासनामानि ।।
(नंदीवद्धणे पक्खे अग्गिवेसे नाम से दिवसे 'उवसमित्ति' पवुच्चई)" । नन्दीवईनपक्षः। < अग्निवेश्म > | तदिनस्य नाम । त्तिशब्दः अलङ्कारे 'उपशम' इत्यपि नाम इत्यर्थः। यतः- "पूर्वाऽङ्गनामा सिद्धमनोरम: मनोहर: यशोभद्रः यशोधरः सर्वकामसमृद्धः इन्द्रः मूर्दाऽभिषिक्तः सोमनसः धनञ्जयः अर्थसिद्धः अभिजातः अत्याशन: शतञ्जयः अग्निवेश्म" इति पञ्चदश दिननामानि ।
॥२६४। (देवानंदा नाम सा रयणो 'निरतित्ति पवुच्चई) देवानन्दा नाम सा-अमावास्या रजनी। यतः
BREASTARATHISARS
Jain Education
national
For Private & Personal use only
womagelibrary.org