________________
1२६३॥
RECHARACAAA-%
ARKARI
जिनकाले च सर्वसङ्ख्यया द्विचत्वारिंशत् वरात्राः ॥१२२॥
['तत्थ णं जे से' इत्यादितः 'उवागए' ति पर्यन्तम् ]
(तत्थ ण जे से' पावाए मज्झिमाए हस्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए) तत्र-यस्मिन् <मध्यमाऽपापायां हस्तिपालस्य राज्ञः जीर्णशुल्कशालायां पर्यन्तं> अन्तरावासे-वर्षारात्रे <वर्षासु वसनम् उपागतः ॥१२३।। ['तस्स णं' इत्यादितः 'जाव सव्वदुक्खप्पहीणे'त्ति पर्यन्तम् ]
तत्र-(तस्स णं अंतरावासस्स जे से वासाणं च उत्थे मासे सत्तमे पक्खे कत्तियबहले) < तस्य वर्षारात्रस्य यः सः वर्षाणां चतुर्थों मासः सप्तमः पक्षः कार्तिकमासस्य कृष्ण पक्ष:> (तस्स णं कत्तिथ बहुलस्स पण्णरसी पक्खेणं) (तस्य कार्तिककृष्णपक्षस्य पश्चदशे> दिवसे (जा सा चरमा रयणी) < या सा> चरमा रजनी-दिनाऽपेक्षया पश्वादभाविनी रात्रि:-अमावास्यारात्रिः इत्यर्थः। (तं रयणिं च णं समणे भगवं महावीरे) < तस्यां रात्रौ श्रमणो भगवान् महावीरः (कालगए) कालगतः-कायस्थितिभवस्थित्योः कालाद् गतः (वइकंते) व्यतिक्रान्तः संसारात् (समुज्जाए) त्ति सम्यग उद्-ऊर्च यातः समुद्यातः। न मुगतादिवत् पुनर्भवाऽवतारी
'ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥ इति तद्वचः।। (छिन्नजाइजरामरणयंधणे) छिन्नं जात्यादीनां बन्धन हेतुभूतं कर्म येन (सिद्धे) सिद्धा-साधिताऽर्थः (बुद्ध) बुद्धः
| ॥२६॥
Jain Educa
t ional
For Private & Personal use only
rary.org