Book Title: Kalpsutram
Author(s): Bhadrabahuswami, Suryodaysuri, Dharmsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री कल्प
॥२८६ ॥
तंत्र- (ते काले तेणं समएणं पासे णं अरहा पुरिसादाणीए ) < तस्मिन् काले तस्मिन् समये पार्श्वनामा अर्हन् पुरुषाssदानीय > (जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले ) < यः सः ग्रीष्मस्य प्रथमः मासः प्रथमः पक्षः चैत्रबहुल: > (तस्स णं चित्तबहुलस्स चउत्थीपक्खे णं) < तस्य चैत्रबहुलस्य चतुर्थीतिथौ > (पाणयाओ कप्पाओ वीसं सागरोवमहिआओ अनंतरं चयं चत्ता) - प्राणतकल्पात् विंशतिसागरोपमस्थितिकात् अनन्तरं च्यवनं कृत्वा > (इव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रन्नो वामाए देवीए ) < इव जम्बूद्वीपे द्वीपे भारते वर्षे वाणारस्यां नगर्याम् अश्वसेनस्य राज्ञः वामायाः देव्याः > (पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागणं) मध्यरात्रे विशाखा नक्षत्रेण चन्द्रेण योगमुपागतेन > (आहारवती ए (७००) भववकंतीए सरीरवकंतीए कुच्छिसि गन्भत्ताए वक्ते) आहारापक्रान्त्या भवाऽपक्रान्त्या शरीराऽपक्रान्त्या कुक्षौ गर्भतया व्युत्क्रान्तः - उत्पन्नः > ॥ १५०॥
['पासे णं' इत्यादितः 'तं गर्भ परिवहइ' त्ति पर्यन्तं सुगमम् ] तत्र - ( पासे णं अरहा पुरिसादाणीए तिन्नाणोचगए आवि होत्था) पार्श्वनामा अर्हन् पुरुषाऽऽदानीयः मतिश्रुताऽवधिज्ञानत्रयसहितोऽभवत् (चइस्सामित्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति जाणइ) च्यवनभवि व्यत्कालं जानाति, च्यवमानस्तु न जानाति, च्युतस्तु जानाति > । ( तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव नियगं हिं अणुपविट्ठा जाव सुमुहेणं तं गर्भ परिवहइ) < तेनैव अभिलापेन स्वप्नदर्शनविधानेन
Jain Educanernational
For Private & Personal Use Only
किरणावली टीका
व्या० ७
॥२८६॥
Delibrary.org

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458