________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ९१ ॥
Jain Education Im
णेत्थमाह, न चेदं सूत्रं एषां द्विगुणकार भ्रमजनकं भाव्यं, चतुरशीतिगुणकारस्यानन्तरमेवोक्तत्वात्, अथैषा शब्दसंस्कारमात्रं त्रुटिताङ्गं त्रुटितं १ अडडाङ्गं १ अडर्ड २ अववाङ्गं अववं ३ हुहुकाझं इहुकं ४ उत्पलाङ्ग उत्पलं ५ पद्मा पद्मं ६ नलिनाङ्गं नलिनं ७ अर्थनिपूराङ्गं अर्थनिपूरं ८ अयुताङ्गं अयुतं ९ नयुताङ्गं नयुतं १० प्रयुताङ्गं प्रयुतं ११ चूलि - का चूलिकं १२ शीर्षप्रहेलिकाङ्गं यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गशतसहस्राणि यानि सा एका शीर्षप्रहेलिका १३, अस्याः स्थापना यथा ७५८२६३२५३०.७३०१०२४११५.७९७३५६९९७५.६९६८९६२१८९.६६८४८०८०१८.३२९६
१ बलभीवाचनानुगतस्तु ज्योतिष्करंडेऽन्यथाऽपि दृश्यते, तथाहि पूर्वानं १ पूर्व २ लतानं ३ लता ४ महालतांगं ५ महालता ६ नलिनाङ्गं ७ नलिनं ८ महानलिनांगं ९ महान लिनं १० पद्मांगं ११ पद्मं १२ महापद्मानं १३ महापद्म १४ कमलांगं १५ कमलं १६ महाकमलांगं १७ महाकमलं १८ कुमुदांगं १९ कुमुदं | २० महाकुमुदांगं २१ महाकुमुदं २२ त्रुटितानं २३ त्रुटितं २४ महात्रुटितांगं २५ महात्रुटितं २६ अटटांगं २७, अटटं २८ महाअटटांगं २० महाभटटं ३० ऊहांगं ३१ कहं ३२ महोहांगं ३३ महोहं ३४ शीर्षप्रहेलिका ३५ शीर्षप्रहेलिका ३६ चेति, न चात्र सम्मोहः कर्तव्यः, दुर्भिक्षादिदोषेण श्रुतद्दान्या यस्य यादृशं स्मृतिगोचरीभूतं तेन तथा सम्मतीकृत्य लिखितं, तब लिखनमेकं मथुरायामपरं च वलभ्यामिति यदुक्तं ज्योतिष्करंडवृत्तावेव "इह स्कंदिलाचार्यप्रवृत्ती दुष्षमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः संघयो मेंलापकोऽभवत्, तद्यथा-एको वलभ्यां एको मथुरायां, तत्र सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः, विस्मृतयोहिं सूत्रार्थयोः स्मृत्वा २ संघटने भवत्यवश्यं वाचनाभेदों' इति न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानीं वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करंडसूत्रकर्ता त्वाचार्यो वालभ्यः, तत इदं संख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसंख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति, तथाऽनुयोगद्वारे प्रयुतनयुतयोः परावृत्तिरप्यस्तीति । ( हीर० वृत्तौ )
For Private & Personal Use Only
वक्षस्कारे समयादि
प्ररूपणा सू. १८
॥ ९१ ॥
vjainelibrary.org