Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 720
________________ द्वीपशान्तिचन्द्री- या वृत्तिः ॥३५८॥ नदी, गम्भीरं जलं मलते-धारयतीति गम्भीरमालिनी, एवं औमिमालिनी फेनमालिनीति ६, गम्धिलो विजयोऽवध्या ४वक्षस्कारे राजधानी देवो वक्षस्कारः ७, गन्धिलापत्ती बिजयोऽयोध्या राजधानी ८, एवं-उक्ताभिलापेन शीतोदाकृतविभाग पक्ष्माषा वाद्याश्च द्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्य पाश्चात्यं पार्श्व भणितव्यमिति, अथात्र संग्रहमाह-'तत्थ ताव सीओआ' विजयाः इत्यादि, विवृतप्रायं, नवरं तत्र संग्रहे विवक्षितव्ये तावदिति भाषाक्रमे अङ्केति पदैकदेशे पदसमुदायोपचारात् अङ्का- सू. १०२ वती, 'एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशतोऽपि विजयानां नामानयनोपायमाह-एवं इत्थ परिवाडी इत्यादि, एवम्-उक्तरीत्या अत्र-परिपाव्यां विभागचतुष्टयगतविजयानुपूर्त्या द्वौ विजयौ कूटसदृशामकी भणितव्यो, स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटसदृशवामकावित्यर्थः, तथाहि-चित्रकूटवक्षस्कारे कूटचतुष्टयमध्ये आधं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्तृतीयं कच्छनामकं चतुर्थ सुकच्छनामक सेम कच्छमुकच्छविजयाबित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशा-याच्याद्याः विपरीतदिशो विदिशश्च भणितच्या, यथा प्राच्या: पीची उद्दीच्याश्चापाची, एवं दिविदिनियमः कार्यः, स्थाहि-कच्छो विजयः शीताया महानधा। उत्तरस्यां भीलवतो वर्ष-18 धरस्य दक्षिणस्यां चित्रकूटसरळवक्षस्कारपर्वतस्य पश्चिमाचां सास्यवतो मजदन्ताकारचक्षस्कारपर्वतका पूर्वखामिति ॥३५८॥ एवं मुकच्छादिषु बिजयेप्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तद्दिनियमः कार्यः, एवं शीतोदामुखवनं च भणितव्यं, तद्विभागलो दर्शयति-शीतोदायाः दाक्षिणात्यं चौतराहं चेति, अब चतुर्थविभावमलविवादिबासीबोकाए JanEducation For Private Personal Use Only Shawjainelibrary.org

Loading...

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768