Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 725
________________ Eeeeeeeeeeeeeeee मन्दरस्स उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सीआए महाणईए पञ्चत्थिमेणं एअस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चत्थिमेणं, एवं रोअणागिरी दिसाहत्थिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीआए पुरथिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्तरपुरस्थिमेणं (सूत्रं १०३) 'कहि ण'मित्यादि, प्रश्नः प्राग्वत् , उत्तरसूत्रे गौतम ! उत्तरकुरूणां दक्षिणस्यां देवकुरूणां उत्तरस्यां पूर्वविदेहस्य वर्षस्य पश्चिमायां पश्चिममहाविदेहस्य वर्षस्य पूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे, अत्रान्तरे जम्बूद्वीपे द्वीपे मन्दरो S| नाम पर्वतः प्रज्ञप्तः, नवनवतियोजनसहस्राणि ऊोच्चत्वेन एकं योजनसहनमुद्वेधेन सर्वाग्रेण पूर्ण लक्षमित्यर्थः, वक्ष्य माणचूलासत्कानि चत्वारिंशद्योजनानि त्वधिकानि, उच्छ्यचतुर्थाशो भूम्यवगाहस्तु मेरुवर्जपर्वतेषु ज्ञेय इति, मूले-कन्दे दशयोजनसहस्राणि नवति च योजनानि दश चैकादशभागान् योजनस्य विष्कम्भेन १०.९० अंशाः १०, एकादशरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धरणीतले समे भागे दशयोजनसहस्राणि विष्कम्भेन, मूलतो योजनसहस्रमुगमने मूलगतानि नवतियोजनानि दश च एकादशभागा योजनस्य तुत्रुटुरित्यर्थः, तदनन्तरं मात्रया २ ऊर्ध्वगमने-उच्चत्वस्य योजनैकादशांशवृद्ध्या विष्कम्भस्य योजनैकादशांशहानिस्तथोच्चत्वैकादशयोजनवृद्ध्या विष्कम्भक-1 योजनहानिः एवमेकादशयोजनशतवृख्या योजनशतहानिः तथा एकादशयोजनसहस्रवृद्ध्या योजनसहस्रहानिरित्येवं४| रूपेण परिमाणेन परिहीयमाणः२ उपरितले-शिरोभागे यत्र चूलिकाया उद्भवस्तत्र एक योजनसहनं विष्कम्भेन, समभू श्रीजम्बू." 100 Jain Education anal For Private Personal Use Only T ww.jainelibrary.org

Loading...

Page Navigation
1 ... 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768