Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३७६ ॥
Jain Education Inte
दक्खिणं पुरथिमिललवणसमुहस्स पश्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ नीलवन्ते णामं वासहरपore पण्णत्ते पाईणपडीणाथए उदीणदाहिणविच्छिष्णे णिसहवचव्वया णीलवन्तस्स भाणिअव्वा, णवरं जीवा दाहिणेणं धणु उत्तरेणं एत्थ णं केसरिद्दहो, दाहिणेणं सीआ महाणई पवूढा समांणी उत्तरकुरुं एनेमाणी २ जमगपव्वए णीलवन्तउत्तरकुरुचन्देरातमालवन्तद्द अ दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एज्जेमाणी २ मन्दरं पव्वयं "दोहिं जोअणेहिं असंपत्ता पुरत्थामिमुही आव॑ता समाणी आहे मालवन्तवक्खारपव्वयं दालयिता मन्दरस्स पव्वयस्स पुरत्थिमेणं
विदेहवासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ पश्वहिं सलिलासय सहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा आहे विजयस्स दारस्स जगई दालइत्ता पुरत्थिमेणं लवणसमुहं समप्पे, अवसिद्धं तं चैवन्ति । एवं णारिकंतावि उत्तराभिमुही अव्वा णवरमिमं णाणत्तं गन्धावश्वट्टवेअद्धपव्वयं जोअणेणं असंपत्ता पञ्चत्थामिमुही आवत्ता समाणी अवसिद्धं तं चैव पवहे अ मुहे अ जहा हरिकन्तासलिला इति । णीलवन्ते णं भन्ते ! वासहरपव्वए कइ कूडा पण्णत्ता ?, गोअमा ! नव कूडा पं०, तंजहा- सिद्धाययणकूडे ०, सिद्धे १ णीले २ पुब्वविदेहे ३ सीआ ४ कित्ति ५ णारी अ ६ । अवरविदेहे ७ रम्मगकूडे ८ उवदंसणे चेव ९ ॥ १ ॥ सब्वे एए कूडा पञ्चसइआ रायहाणीउ उत्तरेणं । सेकेणट्टे भन्ते ! एवं बुम्बइ-गीलवन्ते वासहरपव्वए २१, गोअमा ! णीले नीलोभासे णीलवन्ते अ इत्थ देवे महिद्वी जाव परिवस सव्वचेरुलिआमए णीलवन्ते जाव णिचेति ( सूत्रं ११० )
For Private & Personal Use Only
४वक्षस्कारे नीलवद्भि
खिर्णनं •
सू. ११०.
॥ ३७६ ॥
w.jainelibrary.org

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768