Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 764
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३८० ॥ Jain Education In महापुण्डरीकद्रहसुरी कूटं रूप्यकूलानदीसुरीकूटं हैरण्यवतकूटं - हैरण्यवतक्षेत्राधिपदेवकूटमणिकाञ्चनकूटं, एतानि प्राग्परायतश्रेण्या व्यवस्थितानि पञ्चशतिकानि सर्वाण्यपि, राजधान्यः कूटाधिपदेवानामुत्तरस्यां । सम्प्रत्यस्व नामनिदानं पर्यनुयुङ्क्ते --' से केणट्ठेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-रुक्मी वर्षधरपर्वतः २ इति १, गौतम 1 रुक्मी वर्षधरपर्वतो रुक्मं - रूप्यं शब्दानामनेकार्थत्वात् तदस्यातीति रुक्मी एष सर्वदा रूप्यमयः शाश्वतिक इति नित्ययोगे इन् प्रत्ययः, 'रूप्यावभासो' रूप्यमिव सर्वतोऽवभासः - प्रकाशो भास्वरत्वेन यस्यासौ तथा एतदेव व्याचष्टे - सर्वात्मना रूप्यमय इति, रुक्मी चात्र देवस्ततस्तन्मयत्वात् तत्स्वामिकत्वाच्च रुक्मीति व्यपदिश्यते । अथ षष्ठं वर्ष विभावयितुमाह- 'कहि णमित्यादि, क्व भदन्त ! जम्बूद्वीपे हैरण्यवतं नाम वर्ष प्रज्ञप्तम् १, गौतम ! रुक्मिणो वर्षधरस्योत्तरस्यां शिखरिणो वक्ष्यमाणवर्षधरस्य दक्षिणस्यां 'पुरत्थि में' त्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे द्वीपे हैरण्यव| तनाम वर्ष प्रज्ञप्तम्, एवमुक्ताभिलापेन यथैव हैमवतं तथैव हैरण्यवतमपि भणितव्यं, 'नवर' मित्यादि पाठसिद्धं, अव| शिष्टं-व्यासादिकं तदेव - हैरण्यवतवर्षप्रकरणोक्तमेवेति । अथ माल्यवत्पर्यायो वृत्तवैताढ्यः वास्तीति पृच्छति कहि णमित्यादि, क्व भदन्त ! हैरण्यवतवर्षे माल्यवत्पर्यायो नाम वृत्तवैताढ्यपर्वतः प्रज्ञप्तः १, गौतम ! सुवर्णकृछाया अत्रैव क्षेत्रे पूर्वगामिमहानद्याः पश्चिमतो रूप्यकूलायाः अत्रैव पश्चिमगामिमहानद्याः पूर्वतः हैरण्यवतस्य वर्षस्य बहुमध्यदेश भागेऽवान्तरे माल्यवत्पर्यायो नाम वृचवैताढ्यपर्वतः प्रहसः, यथैव शब्दापासी तथैव माल्यवत्पर्यायः, विशेष For Private & Personal Use Only ४वक्षस्कारे रम्यकादीनिसू. १११ 1136011 www.jainelibrary.org

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768