Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
500RscoeReacoe00000000000000000
स्त्वर्षे इति समाह-अर्थोऽयं उत्पलानि-पद्मामि उपलक्षणात् शतपत्रादिग्रहः माल्यवत्प्रमाणि माल्यवर्णानिमार वर्णाभानीति माग्वत् , प्रभासश्चात्र देवः पल्वोपमस्थितिक परिवसति से तेणद्वेण'मित्यादि निगमन प्रग्वत्र राजधानी तस्योत्तरस्यां शब्दापातिनस्तु दक्षिणस्यां मेरोरिति, अथ हैरण्यवतनानोऽर्थव्यक्तये पुच्छति सेकेणडेमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्ष हैरण्यवतं वर्षमिति?, गौतम! हैरण्यवत वर्ष रुक्मिविसरिया वर्षधरपर्वताभ्यां द्विधाता-उभयोर्दक्षिणोत्तरपार्श्वयोः समुपगूढं-समालिङ्गितं, कृतसीमाकमित्यर्थः अथ कथयाम्बर समालिङ्गितत्वेनास्य हैरण्यवतमिति नाम सिद्धं, उच्यते, रुक्मी शिखरी च द्वावप्येतौ पर्वतौ यथाक्रम सम्याथवर्ममयौ यच्च यन्मयं तत्र तद्विद्यते हिरण्यशब्देन सुवर्ण रूप्यमपि च ततो हिरण्य-सुषर्ण विद्यते यखासी हिरण्ययन-11 शिखरी हिरण्यं-रूप्यं विद्यते बस्यासौ हिरण्यवान्-रुक्मी द्वयोः हिरण्यवतोरिदं हैरण्यवतम्, यदिवा हिरण्यं जनेम्ब आसनप्रदानादिना प्रयच्छति अथवा दर्शनमनोहारितया सत्र तत्र प्रदेशे हिरण्यं जमेभ्यः प्रकाशयति, तथाशि-18 बहवस्तत्र मिथुनकमनुष्याणामुपवेशनशयनादिरूपोपभोगयोग्या हिरण्यमयाः शिलापट्टकाः सन्ति परवन्ति वेगा। प्यास्तत्र तत्र प्रदेशे मनोहारिणो हिरण्यमयान्निवेशान ततो हिरण्यं प्रशस्यं प्रभूतं नित्ययोगि बास्यास्तीति हिरण्यक्द तदेव हैरण्यवतं, स्वार्थेऽणप्रत्ययः, यदिवा हैरण्यवतनामात्र देवः पस्योपमस्थितिका आधिपत्वं परिपालयतिरोनेसस्वामिकत्वाद्धैरण्यवतम् । अथ पटवर्षभरावसरः-'कहि 'मित्यादि, क भदन्त ! जम्बूद्वीपे डीपे बिखरीमामयः
Jain Education in
a
For Private & Personal use only
V
w
.jainelibrary.org

Page Navigation
1 ... 763 764 765 766 767 768