Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 766
________________ श्रीजम्बू-६॥ धरपर्वतः प्रज्ञप्तः१, गौतम! हैरण्यवतस्योत्तरस्या ऐरावतस्य-वक्ष्यमाणसप्तमक्षेत्रस्य दक्षिणस्यां 'पुरथिमे त्यादि || वक्षस्कारे न्तिचन्द्री बापा प्राग्वत्, एवमुक्ताभिलापेन यथा क्षुद्रहिमवान् तथैव शिखर्यपि, नवरं जीवा दक्षिणेन धनुरुत्तरेण अवशिष्टं तदेवेति- रम्यकादीया चिः क्षुद्रहिमवत्प्रकरणोक्तमेव, तत्र पुण्डरीको द्रहः, तस्मात्सुवर्णकूला महानदी दक्षिणेन निर्गता नेतव्या, परिवारादिना च निस.१११ यथा रोहितांशा, सा च पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह–'पुरथिमेणं गच्छई' एवमुक्ताभि॥३८॥ लापेन सुवर्णकूलायाः रोहितांशातिदेशन्यायेन, यथैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, तत्रापि दिग्व्यक्तिमाहपूर्वस्यां रक्ता पश्चिमायां रक्तावती अवशिष्टं तदेव-गङ्गासिन्धुप्रकरणोक्तमेव सम्पूर्ण नेतव्यं, अथात्र कूटवक्तव्यमाह-सिहरिम्मिणं भन्ते! वासहरपवए'इत्यादि, शिखरिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?,गौतम ! एकादश कूटानि प्रज्ञप्तानि, तद्यथा-पूर्वस्यां सिद्धायतनकूट, ततः क्रमेण शिखरिकूट-शिखरिवर्षधरनाम्ना कूटं हैरण्यवतक्षेत्रसुरकूटं सुवर्णकूलानदीसुरीकूटं सुरादेवीदिकुमारीकूटं रक्तावर्तनकूटं लक्ष्मीकूटं-पुण्डरीकद्रहसूरीकूटं रक्कावत्यावर्तनकूटं इलादेवीदिक्कुमारीकूटं तिगिच्छिद्रहपतिकूट एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि, क्षुद्रहिमवत्कूटतुल्यवक्तव्यताकानि ज्ञेयानि, एतत्स्वामिनां राजधान्य उत्तरस्यामिति । अथास्य नामनिबन्धनं प्रष्टुमाह-से केण ॥३८१॥ पाण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते शिखरीवर्षधरपर्वतः २१, गौतम! शिखरिणि पर्वते बहूनि कूटानि शिखरी-वृक्षस्तत्संस्थानसंस्थितानि सर्वरत्नमयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थः-अत्र वर्षधराद्रौ यानि सिद्धाय Jain Education inte For Private Personel Use Only lainelibrary.org

Loading...

Page Navigation
1 ... 764 765 766 767 768