Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 760
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ४वक्षस्का रम्यकादीनिसू.१११ ॥३७८॥ croecoerceneeeeeeeeeeeee अबसेस तं वत्ति । सपिमि णं भन्ते! वासहरपब्वए कइ कूडा ५०?, गो. अट्ठ कूडा पं० त०-सिद्धे १ रुप्पी २ रम्मग ३ परकम्ता ४ बुद्धि रुप्पकूला व६। हेरण्णवय ७ मणिकंचण ८ अट्ठ य रुप्पिमि कूडाई ॥१॥ सव्वेवि एए पंचसइआ रायहाणीओ अन्तरेणं । से केणटेणं मन्ते! एवं बुच्चइ रुप्पी वासहरपव्वए २१, गोअमा! रुप्पीणामवासहरपन्वए रुप्पी रुप्पपट्टे रुप्पोभासे सब्वरुप्पामए रुप्पी अ इत्व देवे पलिओवमट्टिईए परिवसइ, से एएणटेणं गोअमा! एवं वुचइत्ति । कहि णं भन्ते ! जम्बुदीवे २ हेरण्णकए णामं वासे पण्णत्ते?, गो०! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे हिरण्णवए वासे पण्णत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भागिअवं, णवरं जीवा दाहिणेणं उत्तरेणं धणुं अवसिडं तं चेवत्ति । कहि णं भन्ते! हेरण्णवए वासे मालवन्तपरिआए णाम कट्टवेअपव्वए पं०१, मो०! सुवष्णकूलाए पञ्चत्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं हेरण्णवयस्स वासस्स बहुमझदेसभाए मालवन्तपरिआए णामं कट्टवेअड्डे पं० जह चेव सहावइ तह चेव मालवंतपरिआएवि, अट्ठो उप्पलाई पउमाई मालवन्तप्पभाई मालवन्तवण्णाई मालवन्तवण्णाभाई पभासे अ इत्थ देवें महिद्धीए पलिओवमट्टिईए परिवसइ, से एएणटेणं०, रायहाणी उत्तरेणंति । से केण?णं भन्ते! एवं वुचह-हेरण्णवए वासे २१, गोअमा! हेरण्णवएणं वासे रुप्पीसिहरीहि वासहरपव्वएहिं दुहओ समवगूढे णिचं हिरणं दलइ जिवं हिरणं मुंचइ णिचं हिरणं पगासइ हेरण्णवए अ इत्थ देवे परिवसइ से एएणडेणंति । कहि णं भन्ते! जम्बुद्दीवे दीवे सिहरी णामं वासहरपब्वए पण्णत्ते!, मोममा ! हेरण्णवयस्स उत्तरेण एराक्यस्त दाहिनेणं पुरस्थिमलवणसमुदस्स पञ्चत्थिमेण पञ्चत्थिंमलवणसमु. .. इस्स पुरथिनेणं, एवं जहरेक गुलहिमवन्तो वह चेव सिहरीवि पका जीका दाहिणणं पणु उत्तरे भवसिंह तंव पुण्डरीर दद | ॥३७८॥ Jain Education in de bal. For Private Personal Use Only Ddw.iainelibrary.org

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768