Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू, ६४
सुवणा महाण दाहिणेणं अव्वा जहा रोहिअंसा पुरत्थिमेणं गच्छइ, एवं जह चैव गंगासिन्यूओ तह चैव रसारसवईओ अवापुरत्थमेणं रत्ता पच्चत्थिमेण रत्तवई अबसिहं तं चैव, [ अबसेसं भाणिअव्वंति ] | सिहरिम्मि णं भन्ते ! वासहरपठवए कई कूडा पण्णत्ता ?, गो० ! इकारस कूडा पं० तं० - सिद्धाययणकूडे १ सिद्दिकूडे २ हेरण्णवयकूडे ३ सुवण्णकूलाकूडे ४ सुरादेवीकूडे ५ रचाकूडे ६ लच्छीकूडे ७ रत्तवईकूडे ८ इलादेवीकूडे ९ एरवयकूडे १० तिगिच्छिकूडे ११, एवं सव्वेवि कूडा पंचसइआ रायद्दाणीओ उत्तरेणं । से केणद्वेणं भन्ते ! एवमुच्चइ सिहरिवासहरपव्वए २१, गोअमा! सिहरिंमि वासहरपव्वए बहवे कूडा सिरिसंठाणसंठिआ सव्वरयणामया सिहरी अ इत्थ देवे जाव परिवसइ, से तेणद्वेणं० । कहि णं भन्ते । जम्बुद्दीवे दीने एराव णामं वासे पण्णत्ते ?, गोअमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरस्थिम लवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरथिमेणं, एत्थ णं जम्बुद्दीवे दीवे एरावए णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले एवं जच्चैव भरहस्स वत्तव्वया सश्चैव सङ्घा निरवसेसा Paresaणा सक्खिमणा सपरिनिव्वाणा णवरं एराव चकवट्टी एरावओं देवो, से तेणट्टेणं एरावए वासे २ । (सूत्रं १११)
प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवस उत्तरस्यां रुक्मिणो वक्ष्यमाणस्य पञ्चमवर्षधराद्रेर्दक्षिणस्यां एवं यथैव हरिवर्ष तथैव रम्बकं वर्ष पश्च विशेषः स नवरमित्यादिना सूत्रेण साक्षादाह-- 'दक्खिणेणं जीवे त्यादि, व्यक्तम्, अथ यदुक्तं नारीकान्ता नदी रम्यकवर्षे गच्छन्ती बन्धापातिनं वृत्तवैताढ्यं योजनेनासम्प्राप्तेति, तदेष गन्धापाती कास्तीति पृच्छति'कहि णमित्यादि भदन्त । सम्यके वर्षे गन्धापाती नाम वृत्तवेताढ्य पर्वतः प्रज्ञसः १, गौतम ! नरका
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768