Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३६६॥
Jain Education t
कृ.
प्रा.
एव प्रासादः मेरो दक्षिणतः ५० योजनातिक्रमे देवकुरूणां मध्ये शीतोदायाः पूर्वतः सिद्धायतनं, मेरो | कू.भ. कू. रपरदक्षिणतः ५० योजनान्यवगाह्य देवकुरूणां बहिः शीतोदाया दक्षिणतः प्रासादः मेरोः पश्चिमायां प्रा. | ५० योजनातिक्रमे शीतोदाया उत्तरतः सिद्धायतनं मेरोरपरोत्तरस्यां ५० योजनान्यवगाह्योत्तरकुरूणां भ. | बहिः शीतोदाया उत्तरत एव प्रासादः, मेरोरुत्तरतः पञ्चाशयोजनेभ्यः उत्तरकुरूणां मध्ये शीतायाः प्रो. | पश्चिमतः सिद्धायतनमिति, एतेषां चाष्टस्वन्तरेष्वष्टौ कूटा इति, अत्र सुखावबोधाय स्थापना यथा - | कृ. भ. कू. कहि ण भन्ते! मन्दरे पञ्चए णंदणवणे णामं वणे पण्णत्ते ?, गो० ! भद्दसालवणस्स बहुसमरमणिज्जाओ भूमिभागाओ पञ्चजोअणसयाई उद्धं उपत्ता एत्थ णं मन्दरे पञ्चए णन्दणवणे णामं वणे पण्णत्ते पश्वजोअणसयाई चक्कवाल विक्खम्भेणं बट्टे वलयाकार - संठाणसंठिए जेणं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठइत्ति णवजोअणसहस्साइं णव य चडप्पण्णे जोअणसए छगारसभाए जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साइं चत्तारि अ अउणासीए जोअणसए किंचिविसेसाहिए बाहिँ गिरिपरिरएणं अट्ठ जोअणसहस्साइं णव य चउप्पण्णे जोअणसए बेगारसभाए जोअणस्स अंतो गिरिबिक्खम्भो अट्ठावीसं जो अणसहस्साई तिणि य सोलसुत्तरे जोअणसए अट्ठ य इकारसभाए जोअणस्स अंतो गिरिपरिरएणं, से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सबओ समन्ता संपरिक्खित्ते वण्णओ जाव देवा आसयन्ति, मंदरस्स णं पव्वयस्स पुरत्थिमेणं एत्थ णं महं एगे सिद्धाययणे प० एवं चउद्दिसिं चत्तारि सिद्धाययणा विदिसासु पुक्खरिणीओ तं चैव पमाणं सिद्धाययणाणं
For Private & Personal Use Only
प्रा.
कू.
४वक्षस्कारे मेरौ नन्दनादिवना
नि सू.
१०४
॥ ३६६॥
www.jainelibrary.org

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768