Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू
सूत्रम्-'
साएगाए पउमवर जावं'इत्यादि, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिखायतनवर्णनं वक्षस्कार द्वीपशा
पण्डकवनं चातिदेशेनाह-'उपि बहुसम'इत्यादि, अस्याश्चलिकास उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, सच बावत्सदन्तिचन्द्रीया वृचिः
करणात् 'से जहा णामए आलिंगपुक्खरे इ वा' इत्यादिको प्रायः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्वं,
कोशमायामेनार्द्धक्रोश विष्कम्भेन देशोनं क्रोशमुञ्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्याविकः सिद्धायतनवर्णको वाच्यो । ॥३७१॥ यावद्धूवकडच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादाविवक्तव्यमोचरं सूत्रं-मच्छरचूलिया'इत्यादि,
सदरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवन-सिद्धायतनं प्रज्ञतं, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववर्णितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्जः सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छकेशानप्रासादावतंसकास्ते
नैक प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते, तद्यथा-ऐशानप्रासादे पूर्वाS| दिक्रमेण पुण्ड्रा १पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ आग्नेयप्रासादे क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी
४ नैर्ऋतप्रासादे शंखोत्तरा १ शङ्खा २ शङ्खार्ता ३ बलाहका ४ वायव्यप्रासादे पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ ॥३७१॥ पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलावक्तव्यतामाह
पण्डकवणे णं भन्ते! वणे कइ अमिसेअसिलाओ पण्णताओ?, गोअमा! चत्तारि अभिसेअसिलाओ ५०, ०-पंडुसिला १
Jain Education intertain
For Private Persone Use Only
Xhjainelibrary.org
-

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768