Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१०७
श्रीजम्बू-18| तत्र च युगपज्जगद्गुरुयुगं जन्मभाग् भवति तत्र शीतोत्तरदिग्वतिविजयजातो जगद्गुरुरुत्तरदिग्वर्तिनि सिंहासनेडवक्षस्कारे द्वापशा- भिषिच्यते, तस्या एव दक्षिणदिग्वतिविजयजातो जगद्गुरुर्दक्षिणदिग्वर्तिनीति । इदानीं द्वितीयशिलाप्रश्नावतार:
अमिषेकन्तिचन्द्री
शिला-सू.. या वृत्तिः
'कहिण'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मेरुचूलिकाया दक्षिणतः पण्डकवनदाक्षिणात्यपर्यन्ते पाण्डुकम्बला नानी
शिला प्रज्ञप्ता, प्राक्पश्चिमायता उत्तरदक्षिणविस्तीर्णा, आद्या तु प्राक्पश्चिमविस्तीर्णा उत्तरदक्षिणायतेत्येतद्विशेषणद्वयं ॥३७॥ विहायान्यत् प्रागुक्तमतिदिशति-एवमेवोक्ताभिलापेन तदेव प्रमाणं शिलायाः पञ्चयोजनशतायामादिकं वक्तव्यता
चार्जुनस्वर्णवर्णादिका भणितव्या यावत्तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेकं सिंहासनं || प्रज्ञप्तं तदेव पञ्चधनुःशतादिकं सिंहासनप्रमाणमुच्चत्वादी ज्ञेयं, तत्र बहुभिर्भवनपत्यादिभिर्देवैर्भारतका-भरतक्षेत्रोत्पन्नास्तीर्थकृतोऽभिषिच्यन्ते, ननु पूर्वशिलायां सिंहासनद्वयं अत्र तु एक सिंहासनं किमिति ?, उच्यते, पषा हि शिला दक्षिणदिगभिमुखा तद्दिगभिमुखं च क्षेत्रं भारताख्यं तत्र चैककालमेक एव तीर्थकृदुत्पद्यते इति तदभिषेकानुरोधेनैकत्वं सिंहासनस्येति । अथ तृतीयशिला-'कहि ण'मित्यादि, इदं च सूत्रं पूर्वशिलागमेन बोध्यं, केवलं वर्णतः सर्वात्मना तपनीयमयी रक्तवर्णत्वात् , सिंहासनद्वित्वभावना त्वेवं-एषा पश्चिमाभिमुखा तद्दिगभिमुखं च क्षेत्रं पश्चिम-18॥३७॥ महाविदेहाख्यं शीतोदादक्षिणोत्तररूपभागद्वयात्मकं, तत्र च प्रतिविभागमेकैकजिनजन्मसम्भवाद्युगपजिनद्वयमुत्पद्यते, तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतपक्ष्मादिविजयाष्टकजाता जिनाः स्त्रप्यन्ते औत्तराहे च उत्तरभागगतवप्रादि
eeeeeeeee
For Private Porn Use Only
Jain Education inte
w.jainelibrary.org

Page Navigation
1 ... 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768