Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
नस्य वहिः पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवन्नाद्वहिर्वर्त्तित्वेन ब्राह्यो गिरिविष्कम्भः, तथा | एकत्रिंशद्योजनसहस्राणि चत्वारि शतानि एकोनाशीत्यधिकानि किञ्चिद्विशेषाधिकानि इत्ययं बाह्यते गिरिपरिरयो मेरु| परिधिरित्यर्थः, णमिति वाक्यालङ्कारे अन्तर्गिरिविष्कम्भो नन्दनवनादर्कान् यो गिरिविस्तारः सोऽष्टयोजन सहस्राणि नव च योजनशतानि चतुष्पञ्चाशदधिकानि षट् च एकादशभागा योजनस्येत्येतावत्प्रमाणः, अयं च ब्राह्यगिरिविष्कम्भे सहस्रोने यथोक्तः स्यात्, तथा अष्टाविंशतियोजन सहस्राणि त्रीणि च योजनशतानि षोडशाधिकानि अष्ट चैकादशभागा योजनस्यैतावत्प्रमाणोऽन्तर्गिरिपरिस्य इति, प्रसिति प्राग्वत् । अथात्र पद्मवरवेदिकाचाह से णं पुप्राए पड़म' इत्यादि, व्यक्तं, अथात्र सिद्धायतचाद्रिवक्तव्यमारभ्यते - 'मन्दरस्त प'मित्यादि, मन्दस्स्य पूर्वस्त्रां सत्र - चन्दने पश्चाशयोजनाद्विक्रमे महदेकं सिद्धायतनं प्रज्ञतम् एवमिति-भवशालवनानुसारेण चतसृषु विक्षु चत्वारि सिद्धावनानि विदिक्षु पुष्करिण्यः, तदेव प्रमाणं सिद्धायतदानां पुष्करिणीनां च यद्रशाले उक्तं प्रासादावतंसकास्तथैव शक्रेशानयोर्वाच्याः यथा भद्रशाले दक्षिणदिकु सम्बद्ध विदिग्वर्त्तिनः प्रासादाः शक्रस्य तथोत्तरदिक्सम्बद्धनिदिखर्त्तिनस्तु ईशाचेन्द्रस्य तेनैव प्रमाणेन - पञ्चयोजनशतोश्ञ्चत्वादिति, अत्र च पुष्करिणीचां नामानि सूत्रकारा लिखितत्वाद्विपिप्रमादाद्वा आदर्शेषु न दृश्यन्ते इति तत्रैशान्यादिमासादुक्रमादिमानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्र| विचारत:- चन्द्रोत्तस १ नन्दा २ सुनन्दा ३ नन्दिवर्द्धना ४ तथा नन्दिषेणा १ अमोघा २ गोस्तूपा ३ सुदर्शना ४ तथा
For Private & Personal Use Only
wjainelibrary.org

Page Navigation
1 ... 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768