Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
कूटानि किञ्चिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि बलकूटवत्, एतत्कूटवासिन्यश्च देव्योऽष्टौ दिक्कुमार्यः, अत्र नवमं कूटं सहस्राङ्कमिति पृथक् पृच्छति - 'कहि ण'मित्यादि, क भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मेरोरीशानविदिशि नन्दनवनं अत्रान्तरे बलकूटं नाम कूटं प्रज्ञप्तं, अयमर्थः - मेरुतः पञ्चाशयोजनातिक्रमे ईशानकूणे ऐशानप्रासादस्ततोऽपीशानकोणे बलकूटं, महत्तमवस्तुनो विदिशोऽपि महत्तमत्त्वात् एवमनेनाभिलापेन |यदेव हरिस्सहकूटस्य - माल्यवद्वक्षस्कार गिरेर्नवमकूटस्य प्रमाणं सहस्रयोजनरूपं, यथा चाल्पेऽपि स्वाधारक्षेत्रे महतोऽप्यस्यावकाशः या च राजधानी चतुरशीतियोजन सहस्रप्रमाणा तदेव सर्व बलकूटस्यापि नवरमत्र बलो देवस्तत्र तु हरिस्सहनामा । अथ तृतीयवनोपक्रमः
कहि णं भन्ते । मन्दरए पव्वए सोमणसवणे णामं वणे प० १, गोअमा ! णन्दणवणस्स बहुसमरमणिजाओ भूमिभागाओ अद्धते
जोअणसहस्सा उद्धं उप्पइत्ता एत्थ णं मन्दरे पञ्चए सोमणसवणे णामं वणे पण्णत्ते पथ्वजोयणसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जे णं मन्दरं पव्वयं सव्वओ समन्ता संपरिक्खित्ताणं चिट्ठर, चत्तारि जोअणसहस्साई दुणि बावत्तरे जोअणसए अट्ठ य इक्कारसभाए जोअणस्स बाहिं गिरिविक्खम्भेणं तेरस जोअणसहस्साइं पञ्च य एकारे जोअणसए छच्च इक्कारसभाए जोअणस्स बाहिँ गिरिपरिरएणं तिष्णि जोअणसहस्साइं दुण्णि अ बाक्तरे जोअणसए अट्ठ य इकारसभाए जोयणस्स अंतो गिरिविक्खम्भेणं दस जोअणसहस्साइं तिण्णि अ अउगापणे जोअणसए तिष्णि अ इकारसभाए जो अणस्स अंतो गिरि
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768