Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 730
________________ श्रीजम्बू यपि स्वस्थाने मेरुं परिक्षिप्य स्थितानि, आद्ययनं स्थानतः पृच्छति-कहि 'मित्यादि, प्रश्नः प्राग्वत्, निर्वाचनसूत्रे | ४वक्षस्कारे द्वीपशा मेरुपर्वतः || गौतम! धरणीसलेऽन्न मेरौ भद्रशालवनं प्रज्ञप्त, प्राचीनेत्यादि प्राग्वत्, सौमनसविद्युत्प्रभगन्धमादनमाल्यवहिर्वक्ष-11 न्तिचन्द्री-18 या वृत्तिः |स्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तं-अष्टधाकृतं, तद्यथा-एको भागो मेरोः पूर्वतः १३॥ द्वितीयोऽपरतः २ तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः ३ चतुर्थो गन्धमादनमाल्यवन्मध्ये उत्तरतः ४ तथा ॥३६॥ शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः ५ तथा पश्चिमतो गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः६ तथा शीतया महानद्या दक्षिणाभिमुखं | गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः ७ तथा पूर्वेतो गच्छन्त्या पूर्वखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः ८, स्थापना यथामन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिं २ योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरु- | जीवा त्रिपञ्चाशयोजनसहस्राणि ५३०००, एकैकस्यां च वक्षस्कारगिरेर्मूले पृथुत्वं पञ्चयोजन-प. 18॥३६३॥ शतानि ततो द्वयोः शैलयोर्मूले पृथुत्वपरिमाणं योजनसहनं तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुःपञ्चाशद् योजनसहस्राणि ५४०००, तस्मान्मेरुव्यासे शोधिते शेषं चतुश्चत्वारिंशयोजन A w .jaineilbrary.org Jain Education in For Private SPersonal use only

Loading...

Page Navigation
1 ... 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768