Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education In
सहस्राणि ४४००० तेषामर्द्ध द्वाविंशतियोंजन सहस्राणि २२००० पूर्वतः पश्चिमतश्च भवन्ति, अथवेदमुपपत्त्यन्तरं - शीतायनमुखं २९२२ योजनानि अन्तरनदीपटू ७५० योजनानि वक्षस्काराष्टकं ४००० योजनानि विजयषोडशकपृथुत्वं ३५४०६ योजनानि शीतोदावनमुखं २९२२ योजनानि एतेषां विस्तारसर्वाप्रमीलने षट्चत्वारिंशद् योजनसहस्राणि एतच्च लक्षप्रमाण| महाविदेहजीवायाः शोध्यते शेषं चतुःपञ्चाशद्योजनसहस्राणि एतावद्भद्रशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतलसत्कदशयोजन सहस्रशोधने शेषं चतुश्चत्वारिंशद्द्योजन सहस्राणि तस्यार्द्धं एकैकपार्श्वे द्वाविंशतिर्योजन सहस्राणीति, उत्तरतो दक्षिणतश्चार्द्धतृतीयानि योजनशतानि विष्कम्भेन, दक्षिणत उत्तरतश्च तद्भद्रशालवनमर्द्धतृतीययोजनशतानि यावद् देवकुरूत्तरकुरुषु प्रविष्टमित्यर्थः, अत एव देवकुरुमेरूत्तरकुरुष्यासरुद्धे विदेहव्यासे व भद्रशालवनाकाश इति प्रश्नो दूरापास्त इति । अथैतद्वर्णनातिदेशायाह - 'से णं एगाए' इत्यादि, प्राग्वत्, अथात्र सिद्धायतनादिवक्तव्यमाह-| 'मन्दरस्स' इत्यादि, मेरोः पूर्वतः पञ्चाशद्योजनानि भद्रशालवनमवगाह्य - अतिक्रम्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञप्तं, | पञ्चाशयोजनाम्यायामेन पञ्चविंशतिर्योजनानि विष्कम्भेन षटूत्रिंशद्द्योजनानि ऊर्ध्वोच्चत्वेन अनेकस्तम्मशतसन्निविष्टेत्यादिकः सूत्रतोऽर्थतश्च वर्णकः प्रागुक्तो ग्राह्यः । अथात्र द्वारादिवर्णकसूत्राण्याह - ' तस्स ण' मित्यादि, प्राग्वत्, 'तस्स'ति, 'तीसे ण' मित्यादि, सूत्रद्वयं व्यक्तं । अथोकरीतिमवशिष्टसिद्धायतनेषु दर्शयति- ' मन्दरस्स' इत्यादि, मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवनं पञ्चाशद्योजनान्यवगाह्येत्याद्यालापको ग्राह्यः एवं चतुर्दिक्ष्वपि मन्दरस्य भद्रशालवने
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768