Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू
विस्तारः, एवमन्यत्रापि, अथ मेरौ मूलादारोहे मौलितोऽवरोहे च विष्कम्भविषयकहानिवृद्धिज्ञानार्थ करणमिद-उपरि- ४वक्षस्कारे द्वीपशा
तनाधस्तनयोविस्तारयोविश्लेषे कृते तयोर्मध्यवर्तिना पर्वतोच्छ्रयेण भक्ते यल्लब्धं सा हानिवृद्धिश्च, तथाहि-उपरितने ? मेरुपर्वतः न्तिचन्द्री- विस्तारे योजनसहस्रं अधस्तनाद्योजन १००९.२ इत्येवंरूपाच्छोधिते शेषं ९०९.१९ सवर्णनार्थ योजनराशिमेका
सू. १०३ या वृत्ति:
॥8॥ दशगुणीकृत्य अधस्तना दश भागाः प्रक्षेप्याः जातं १०:००० अस्य च भजनार्थ मध्यवर्त्तिनि पर्वतोच्छ्ये १००००० ॥३६२॥.18| इत्येवंरूपे एकादशगुणे कृते जातं शून्य ५ अत्र छेदराशेरेकादशगुणत्वाद्भागाप्राप्तौ उभयोर्लक्षेणापवर्ते कृते जातं |
इयती प्रतियोजनं हानिर्वृद्धिश्च, तथा इदमेव लब्धम कार्य एककस्यार्दासम्भवात् छेद एव द्विगुणीक्रियते जातं. इयं मेरोरेकस्मिन् पार्थे वृद्धिोनिश्चेति । अथोच्चत्वपरिज्ञानाय करणमिदं-मेरोर्यत्र भूतलादौ प्रदेशे यो यावान् विस्तारः तस्मिन् मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद् भवति तावत्प्रमाण उत्सेधः, तथाहि-शिखरव्यासो योजनसहनं तस्मिन् कन्दव्यासात् पूर्वोत्ताच्छोधिते शेषं नवतिसहस्राणि नवत्यधिकानि दश. | चैकादशभागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिर्गुण्यते जातं ९९९९० ये च दशैकादशभागास्तेऽपि ||
॥३६२॥ एकादशभिर्गुण्यन्ते जातं ११० तस्यैकादशभिर्भागे हृते लब्धानि दश योजनानि पूर्वराशौ प्रक्षिप्यन्ते जातं योजनानां || लक्ष, एतावदधोविस्तारोपरितनविस्तारयोरन्तरे उच्चत्वं, एवं मध्यभागादावप्युश्चत्वपरिमाणं भावनीयमिति । नन्विह कस्मा
JainEducation International
For Private Personal Use Only
www.lainelibrary.org

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768