Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥३६०॥
Jain Education ional
गुम्माणलिणा उप्पला उप्पलुडाला तं चैव प्रमाणं मज्जो मासायवर्डिसओ सकस सपरिवारो तेयां चैव पमाणेणं दापचयेओसिंग भिंगनिभा द्वेष, अंजणा, अंजणप्पभा । पासायवर्डिसओ सकस्स सीहासणं सपरिवारं, उत्तरपुरत्थिमेणं क्खरिणीओ - सिरिता १ सिरिचन्दा २ सिरिमहिआ ३ वेव सिरिणिल्या ४ । पासायवर्डिसओ ईसाणम्स सीहासणं सपरिबारंति । मन्दरे णं भन्ते । पव्चए मदसालवणे कम दिसाहत्यिकूडा पं० १, गो० ! अट्ठ दिसाहत्यिकूडा पण्णत्ता, संजहा- परमुत्तरे १ नीलवन्ते २ सुहत्थी ३ अंजणागिरी ४ । कुमुदे अ ६ पलासे अ ६, वडिंसे ७ रोभणागिरी ८ ॥ १ ॥ कहि णं भन्ते ! मन्दरे पव्यए भद्दसालवणे पउमुत्तरे णासं दिसाहत्थिकूडे पं० १, गोअमा ! मन्दरस्स पव्क्यस्स उत्तरपुरस्थिमेणं पुरथिमिलाए सीआए उत्तरेणं एत्थ णं परमुत्तरेणामं दिसाहस्थिक्रूडे पण्णत्ते पञ्चजोअणसयाई उद्धं उच्चत्तेणं पञ्चगाउअसयाई उबेहेणं एवं विक्खपरिक्लेवो भाणिअण्वो बुल्लहिमवन्तसरिसो, पासायापण ग्र तं चैव परमुत्तरो देवो रायहाणी उत्तरपुस्थिमेणं १ । एवं णीलवन्तदिसाहित्यिकूडे मन्दरस्स दाहिणपुरत्थिमेणं पुरथिमिल्लाए सीमाए दक्खिणेणं एअस्सवि नीलवन्तो देवो रायाणी दाहिणपुरस्थि २, एवं सुहत्थि दिसाहस्थिकूडे मंदरस्स दाहिणपुरत्थिमेणं दृक्खिणिल्लाए सीओआए पुरत्थिमेणं एअस्ावि सुहत्थी देवो रामाणी दाहिणपुरत्थिमेणं ३, एवं चेव अंजणागिरिदिसाहत्यिकुडे मन्दरस्स दाहिणपश्चत्थिमेणं दक्खिणिल्लाए सीभोभार पत्थिमेणं, एअरवि अंजणागिरी देवो रायहाणी दाहिणप्रचत्थिमेणं ४, एवं कुमुदे चिदिसाहत्यिकूडे मन्दरस्स दाहिणपञ्चत्यमेणं पथत्थिमिलाए सीमोभाए दक्खिणं एअस्सचि कुमुद्दो देवो ययहाणी दाहिणपञ्चत्थिमेणं ५ एवं पलाशे विदिसाह भिकूडे उत्तरप स्थिमेणं पञ्चत्थिमिहार सीक्षोभाए उत्तरेणं एभस्तवि पलासो देवो दाया उत्तरपत्थि
एवं बसे विशा
For Private & Personal Use Only
४वक्षस्कारे मेरुपर्वतः
सू. १०३
॥३६०॥
www.jainelibrary.org

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768