Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीजम्बू- I|| धर्मस्य द्वयोः कूटयोः साधारण्येनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य || वक्षस्कारे द्वीपशा
पूर्वापरविभागकारिणं मेहं पृच्छन्नाह-- विचन्द्री
मेरुपर्वतः
सू.१०३ या चिः
कहि णं भन्ते! जम्बुद्दीवे २ महाविदेहे वासे मन्दरे णामं पञ्बए पण्णत्ते?, गोअमा! उत्तरकुराए दक्खिणेणं देवकुराए उत्तरेणं पुठव
विदेहस्स वासस्स पञ्चत्थिमेणं अवरविदेहस्स वासस्स पुरथिमेणं जम्बुद्दीवस्स बहुमझदेसभाए एत्थ णं जम्बुद्दीवे दीवे मन्दरेणामं ॥३५९॥ पवए पण्णत्ते, णवणउतिजोअणसहस्साई उद्धं उच्चत्तेणं एग जोअणसहस्सं उव्वेहेणं मूले दसजोअणसहस्साई णवई च जोअणाई
दस य एगारसभाए जोअणस्स विक्खम्भेणं, धरणिअले दस जोअणसहस्साई विक्खम्भेणं तयणन्तरं च णं मायाए २ परिहायमाणे परिहायमाणे उवरितले एगं जोअणसहस्सं विक्खंभेणं मूले एकत्तीसं जोअणसहस्साई णव य दसुत्तरे जोअणसए तिण्णि अ एगारसभाए जोअणस्स परिक्खेवेणं धरणिअले एकत्तीसं जोअणसहस्साई छच्च तेवीसे जोअणसए परिक्खेवेणं उवरितले तिणि जोअणसहस्साई एगं च बावहूं जोअणसयं किंचिविसेसाहि परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए गोपुच्छसंठाणसंठिए सबरयणामए अच्छे सहेत्ति । से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सब्वओ समन्ता संपरिक्खित्ते वण्णओत्ति, मन्दरे णं भन्ते! पपए कइ वणा पं० १, गो०! चत्तारि वणा पं०, तं०-भद्दसालवणे १ णन्दणवणे २ सोमणसवणे ३ पंडगवणे
॥३५९॥ ४, कहि णं भन्ते! मन्दरे पव्वए भद्दसालवणे णामं वणे पं०?, गोअमा! धरणिअले एत्थ णं मन्दरे पव्वए भद्दसालवणे णाम वणे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे सोमणसविज्जुप्पहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीआसीओआहि अ महाणईहिं अट्ठभागपविभत्ते मन्दरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं बावीसं बावीसं जोअणसहस्साई आयामणं उत्तरदाहिणेणं
est eneseseoeoeoeseBestsestada
Jain Education Inte
For Private Personal Use Only
Gav.jainelibrary.org

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768