Book Title: Jambudwip Pragnapati Namak Mupangam Part_1
Author(s): Shantichandra Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 721
________________ इत्यादि, सम्प्रत्यतुक्तपूर्व पाश्चात्यविभागद्धयगतान्तरनदीसंग्रहमाह--'सीओआइत्यादि, मान्यत, नवरं 'उत्सरिल्लवि-1 जयाण' इति औत्सराहविजयानां, 'अंतरा'त्ति अन्तरनद्यः 'ते लुग्वा' (श्रीसिद्ध० अ० ३ पा०२सू.१०८) इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहः प्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोक्तस्तत्र सूत्रकाराणां । प्रवृत्तिविचित्र्यं हेतुळवच्छिन्नसूत्रता वेति । अत्र सरलवक्षस्कारकूटेषु नामव्यवस्थोपायमाह-'इत्व परिवाडीए' इत्यादि, अत्र परिपाव्या अर्थाद्वक्षस्कारानुपूा द्वौ द्वौ कटौ विजयसदृशनामको भणितन्यो, अयं भावः-प्रतिवक्षस्कारं चत्वारि २ कुटानि, तत्राद्यद्वयं नियतं, तश्च सूचकार एव व्यक्तीकरिष्यतीति, अपरं च यमनियतं सत्र यो यो वक्षस्का|रगिरियौँ यो विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तन्नामक तस्मिन् वक्षस्कारे तृतीयं कूट, यो यश्चाग्रिमो विजयस्तन्नामकं चतुर्थ कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एक सिद्धार्थतनकूटं द्वितीयं पर्वतसदृशनामकं कूट, वक्षस्कारसदृशनामकमित्यर्थः, कस्मिन्नपि वक्षस्कारे इमे. नाम्नी न व्यभिचरत इत्यवस्थितौ, बनु सिद्धायतनकूटमवस्थितमिति युक्तं, पर्वतसदृग्नामकं तु भिन्न श्वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति, उच्यते, पर्बतसहगनामकत्वेन धर्मेणास्यावस्थितत्वं, एतादृशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूटद्वयस्य विजयसमनामकत्वेन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात् इति वाच्यम्, विजयसमनामकस्य ဟုအတွေ့ Jain Education in For Private Personal Use Only Nainelibrary.org

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768